मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०६, ऋक् ३

संहिता

अव॑न्तु नः पि॒तरः॑ सुप्रवाच॒ना उ॒त दे॒वी दे॒वपु॑त्रे ऋता॒वृधा॑ ।
रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥

पदपाठः

अव॑न्तु । नः॒ । पि॒तरः॑ । सु॒ऽप्र॒वा॒च॒नाः । उ॒त । दे॒वी इति॑ । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे । ऋ॒त॒ऽवृधा॑ ।
रथ॑म् । न । दुः॒ऽगात् । व॒स॒वः॒ । सु॒ऽदा॒नवः॒ । विश्व॑स्मात् । नः॒ । अंह॑सः । निः । पि॒प॒र्त॒न॒ ॥

सायणभाष्यम्

नोऽस्मान्पितरोऽग्निष्टात्तादयोऽवंतु । रक्षंतु । कीदृशाः । सुप्रवाचनाः । सुखेन प्रवक्तुं स्तोतुं शक्याः । उतापि च देवपुत्रे देवाः सर्वे पुत्रस्थानीया ययोस्ते ऋतावृधा ऋतस्य सत्यस्य यज्ञस्य वा वर्धयित्र्यौ देवी देवनादिगुणयुक्ते द्यावापृथिव्यावस्मान्रक्षताम् । अन्यत्समानं ॥ देवी । वा छंदसीति पूर्वसवर्णदीर्घत्वम् । ऋतावृधा । वृधेरंतर्भावितण्यर्थात् क्विप् । सुपां सुलुगिति विभक्तेराकारः ॥ ३ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४