मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११२, ऋक् २४

संहिता

अप्न॑स्वतीमश्विना॒ वाच॑म॒स्मे कृ॒तं नो॑ दस्रा वृषणा मनी॒षाम् ।
अ॒द्यू॒त्येऽव॑से॒ नि ह्व॑ये वां वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ॥

पदपाठः

अप्न॑स्वतीम् । अ॒श्वि॒ना॒ । वाच॑म् । अ॒स्मे इति॑ । कृ॒तम् । नः॒ । द॒स्रा॒ । वृ॒ष॒णा॒ । म॒नी॒षाम् ।
अ॒द्यू॒त्ये॑ । अव॑से । नि । ह्व॒ये॒ । वा॒म् । वृ॒धे । च॒ । नः॒ । भ॒व॒त॒म् । वाज॑ऽसातौ ॥

सायणभाष्यम्

हे अश्विनौ । अस्मे अस्माकं वाचमप्नस्वतीम् । अप्न इति कर्मनाम । विहितैः कर्मभिः संयुक्तां कृतम् । कुरुतम् । तथा नोऽस्माकं मनीषां बुद्धिं हे वृषणा कामानां वर्षकौ दस्रा शत्रूणामुपक्षपयितारावश्विनौ वेदार्थज्ञानसमर्थां कुरुतम् । अपि च यस्माद्युवामेवंगुणविशिष्टौ तस्माद्वां युवामवसे रक्षणाय नि ह्वये । नितरामाह्वये । कदा । अद्यूत्ये द्योतनरहिते प्रकाशनरहिते रात्रेः पश्चिमे यामे । तस्मिन्काले हि प्रातरनुवाकाश्विनशस्त्रयोरिदं सूक्तं पठ्यते । आहूतौ च युवां वाजसातौ वाजस्यान्नस्य संभजने । यद्वा । संग्रामनामैतत् । संग्रामे नोऽस्माकं वृधे वर्धनाय भवतं ॥ अप्नस्वतीम् । आपः कर्माख्यायां ह्रस्वो नुट्च । वेत्यसुन् । नुडागमश्च । तदस्यास्तीति मतुप् । मादुपधाया इति मतुपो वत्वम् । तसौ मत्वर्थः इति भत्वेन पदत्वाभावाद्रुत्वाद्यभावः । अस्मे । सुपां सुलुगिति षष्ठ्याः शे आदेशः । कृतम् । करोतेर्लोट बहुलं छंदसीति विकरणस्य लुक् । अद्यूत्ये । द्युत दीप्तौ । ऋहलोर्ण्यदिति भावे ण्यत् । वर्णव्यापत्त्या ऊकारः । द्यूत्यं प्रकाशनमस्मिन्नास्तीति बहुव्रीहौ व्यत्ययेनांतस्वरितत्वम् । नि ह्वये । नि समुपविभ्यो ह्व इत्यात्मनेपदम् । वृधे । वृधु वृद्धौ । संपदादिलक्षणो भावे क्विप् । सावेकाच इति विभक्तेरुदात्तत्वं ॥ २४ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७