मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११३, ऋक् १७

संहिता

स्यूम॑ना वा॒च उदि॑यर्ति॒ वह्नि॒ः स्तवा॑नो रे॒भ उ॒षसो॑ विभा॒तीः ।
अ॒द्या तदु॑च्छ गृण॒ते म॑घोन्य॒स्मे आयु॒र्नि दि॑दीहि प्र॒जाव॑त् ॥

पदपाठः

स्यूम॑ना । वा॒चः । उत् । इ॒य॒र्ति॒ । वह्निः॑ । स्तवा॑नः । रे॒भः । उ॒षसः॑ । वि॒ऽभा॒तीः ।
अ॒द्य । तत् । उ॒च्छ॒ । गृ॒ण॒ते । म॒घो॒नि॒ । अ॒स्मे इति॑ । आयुः॑ । नि । दि॒दी॒हि॒ । प्र॒जाऽव॑त् ॥

सायणभाष्यम्

वह्निः स्तोत्राणां वोढा रेभः । स्तोतृनामैतत् । स्तोतोषसो विभातीस्तमसोऽपनोदनेन प्रकाशमाना उषोदेवताः स्तवानः स्तुवन् वाचो वेद रूपायाः संबंधीनि स्यूमना स्यूमान्यनुस्यूतानि संततान्युक्थान्युदियर्ति । उद्गमयति । उच्छारयति । अतो हे मघोनि मघवत्युषः अद्यास्मिन्समये गृणते स्तुवते तस्मै पुरुषाय तदुच्छ । दृष्टिनिरोधकतया प्रसिद्धं नैशं तमो विवासय । वर्जय । अस्मे अस्मभ्यं च प्रजावत् प्रजाभिः पुत्रपौत्रादिभिर्युक्तमायुरन्नं नि दिदीहि । नितरां प्रकाशय । दीदेतिश्छांदसो दीप्तिकर्मा । प्रयच्छेत्यर्थः ॥ स्यूमना । षिवु तंतुसंताने । अन्येभ्योऽपि दृश्यंत इति दृशिग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वात्कर्मणि मनिन् । भ्वोः शूडित्यूट् । आङयाजयारां चोपसंख्यानम् । म ७-१-३९-१ । इति विभक्तेराङादेशः । यद्वा औणादिको भावे मक् । पामादिलक्षणो मत्वर्थीयो नः । बंधनयुक्तानीत्यर्थः । शेश्छंदसि बहुलमिति शेर्लोपः । वृत्ययेनाद्युदात्तत्वम् । वाचः । सावेकाच इति ङस उदात्तत्वम् । इयर्ति । ऋ गतौ । जौहोत्यादिकः । अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम् । स्तवानः । ष्टुञ् स्तुतौ । शानच्यदादित्वाच्छपो लुक् । तस्य छंदस्युभयथेत्यार्धधातुकत्वेन ङित्त्वाभावाद्गुणावादेशौ । व्यत्ययेनाद्युदात्तत्वम् । विभातीः । शतुरनुमो नद्यजादी इति ङीप उदात्तत्वम् । गृणते । गॄ शब्दे । क्रैयादिकः । प्वादीनां ह्रस्वः । पूर्वोक्तेन सूत्रेण विभक्तेरुदात्तत्वम् । अस्मे । सुपां सुलुगिति चतुथ्याः शे आदेशः ॥ १७ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः