मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११७, ऋक् ४

संहिता

अश्वं॒ न गू॒ळ्हम॑श्विना दु॒रेवै॒रृषिं॑ नरा वृषणा रे॒भम॒प्सु ।
सं तं रि॑णीथो॒ विप्रु॑तं॒ दंसो॑भि॒र्न वां॑ जूर्यन्ति पू॒र्व्या कृ॒तानि॑ ॥

पदपाठः

अश्व॑म् । न । गू॒ळ्हम् । अ॒श्वि॒ना॒ । दुः॒ऽएवैः॑ । ऋषि॑म् । न॒रा॒ । वृ॒ष॒णा॒ । रे॒भम् । अ॒प्ऽसु ।
सम् । तम् । रि॒णी॒थः॒ । विऽप्रु॑तम् । दंसः॑ऽभिः । न । वा॒म् । जू॒र्य॒न्ति॒ । पू॒र्व्या । कृ॒तानि॑ ॥

सायणभाष्यम्

नरा नेतारौ वृषणा कामानां वर्षकौ हे अश्विनौ र्दुरेवैर्दुष्प्रा पैरसुरैरप्सु कूपस्थेषूदकेषु गूळ्हं निगूढं निखातं रेभमृषिं कूपादुन्नीय विपुत्रं विश्लिष्टावयवं तमश्वं न व्याधितमश्वमिव दंसोभिरात्मीयैर्भैषज्यरूपैः कर्मभिः सं रिणीथः । समधत्तम् । सर्वैरवयवैरुपेतमकुरुतमित्यर्थः । वां युवयोः संबंधीनि पूर्व्या चिरंतनानि कृतानि कर्माणि न जूर्यंति । न हि जीर्णानि भवंति ॥ दुरेवैः । दुरुपसृष्टादेतेरीषद्दुः सुष्विति खल् । रिणीथः । री गतिरेषणयोः । क्रैयादिकः । प्वादीनां ह्रस्वः । जूर्यंति । जॄष् वयोहानौ । दैवादिकत्वाच्छ्यन् । बहुलं छंदसीत्युत्वम् । हलि चेति दीर्घः ॥ ४ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३