मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२०, ऋक् ११

संहिता

अ॒यं स॑मह मा तनू॒ह्याते॒ जनाँ॒ अनु॑ ।
सो॒म॒पेयं॑ सु॒खो रथः॑ ॥

पदपाठः

अ॒यम् । स॒म॒ह॒ । मा॒ । त॒नु॒ । ऊ॒ह्याते॑ । जना॑न् । अनु॑ ।
सो॒म॒ऽपेय॑म् । सु॒ऽखः । रथः॑ ॥

सायणभाष्यम्

हे समह धनेन सहित हे रथ अयं पुरूवर्ती त्व मा मां तनु । विस्तारय । पुत्रपौत्रधनादिभिः समृद्धं कुरु । यद्वा । अयमयमानं त्वां प्राप्नुवंतं मामिति योज्यम् । स च सुखं शोभनावकाशः सुखहेतुर्वा रथो जनाननु स्तोतृजनेषु सोमपेयं सोमपानं प्रत्यूह्याते । उह्यते । अश्विभ्यां नीयते । अतोऽश्विभ्यां यद्दीयते तत्सर्वं रथ एव ददाद्दीति रथं संबोध्य प्रार्थना ॥ अयम् । इदोऽय् पुंसि (पा ७-२-१११) यद्वा । अय पय गतौ । पचाद्यच् । समह । मघमिति धननाम । मघेन सह वर्तत इति समघॆ । छांदसो वर्णविकारः । यद्वा । मह पूजायाम् । महयति पूजयतीति महो धनम् । पचाद्यच् । ऊह्याते । वह प्रापणे । कर्मणि लेट्याडागमः । यजादित्वात्संप्रसारणम् । तस्य छांदसो दीर्घः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे यक एव स्वरःशिष्यते । सोमपेयम् । पा पाने । अचो यदिति भावे यत् । ईद्यतीति ईकारादेशः । यतोऽनाव इत्याद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ११ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३