मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२१, ऋक् १३

संहिता

त्वं सूरो॑ ह॒रितो॑ रामयो॒ नॄन्भर॑च्च॒क्रमेत॑शो॒ नायमि॑न्द्र ।
प्रास्य॑ पा॒रं न॑व॒तिं ना॒व्या॑ना॒मपि॑ क॒र्तम॑वर्त॒योऽय॑ज्यून् ॥

पदपाठः

त्वम् । सूरः॑ । ह॒रितः॑ । र॒म॒यः॒ । नॄन् । भर॑त् । च॒क्रम् । एत॑शः । न । अ॒यम् । इ॒न्द्र॒ ।
प्र॒ऽअस्य॑ । पा॒रम् । न॒व॒तिम् । ना॒व्या॑नाम् । अपि॑ । क॒र्तम् । अ॒व॒र्त॒यः॒ । अय॑ज्यून् ॥

सायणभाष्यम्

हे इंद्र सूरः सूर्यात्मना वर्तमानस्त्वं हरितो हरिद्वर्णान्नॄन्नेतॄनश्वान् यद्वा रसहरणशीलान् रश्मीन् रमयः । उपारमयः । एतशो न । एतश इति सूर्याश्वस्याख्या । तथा च श्रूयते । एतशेनत्वा सूर्यो देवतां गमयत्विति । नशब्दश्चार्थे । एतशश्च रथस्य चक्रं भरत् । प्रावहत् । अपि च त्वं नाव्यानां नावा तार्याणां नदीनां नवतिं नवतिसंख्यामतीत्य वर्तमानं पारं तीरदेशम् । सप्तम्यर्थे द्वितीया । तीरदेशेऽयज्यूनयजमानान् यज्ञविहीनानसुरादीन् प्रास्य प्रक्षिप्य तत्र कर्तमवर्तयः । कर्तव्यमपि कृत्वा तानयजमानानवर्तयः । प्रापयः ॥ रमयः । लङि बहुळं छंदस्यमाङ्योगेऽपीत्यडभावः । अन्येषामपि दृश्यत इति सांहितिको दीर्घः । प्रास्य । असु क्षेपणे । अस्माल्ल्यपि रूपम् । नाव्यानाम् । नौवयोधर्मेत्यादिना यत् । तित्स्वरित इति स्वरितत्वं ॥ १३ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६