मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२२, ऋक् ६

संहिता

श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मोत श्रु॑तं॒ सद॑ने वि॒श्वतः॑ सीम् ।
श्रोतु॑ न॒ः श्रोतु॑रातिः सु॒श्रोतु॑ः सु॒क्षेत्रा॒ सिन्धु॑र॒द्भिः ॥

पदपाठः

श्रु॒तम् । मे॒ । मि॒त्रा॒व॒रु॒णा॒ । हवा॑ । इ॒मा । उ॒त । श्रु॒त॒म् । सद॑ने । वि॒श्वतः॑ । सी॒म् ।
श्रोतु॑ । नः॒ । श्रोतु॑ऽरातिः । सु॒ऽश्रोतुः॑ । सु॒ऽक्षेत्रा॑ । सिन्धुः॑ । अ॒त्ऽभिः ॥

सायणभाष्यम्

हेमित्रावरुणा एतन्नामानावहोरात्राभिमानिदेवौ युवांइमाइमानि हवा अस्मदाह्वानानि श्रुतंशृ- णुतं नकेवलंअस्मदाह्वानं उतअपिचसदने यागगृहेविश्वतःउद्गात्रादिभिःसर्वतःक्रियमाणंसींएतत्स्तो- त्रमपिश्रुतं किंच श्रोतुरातिः सर्वत्रश्रूयमाणधनः तादृशदानोवासुश्रोतुरस्मदाह्वानस्य सम्यक् श्रोता- सिन्धुर्जलाभिमानीदेवः सुक्षेत्रा सुक्षेत्राणिअद्भिर्वृष्टिजलैः क्लेदयन्नितिशेषःयद्वा अस्मत्क्षेत्राण्यद्भिः सुक्षेत्राणिसस्यादिसम्रुद्धानिकुर्वन् नोहवंश्रोतुश्रृणोतु सुक्षेत्रत्वलाभायश्रृणोत्वित्यर्थः ॥ हवा इमा उभ- यत्राविभक्त्याआकारः । श्रुतमित्यत्रबहुलंछ्न्दसीतिविकरणस्य लुक् ॥ ६ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः