मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२४, ऋक् ७

संहिता

अ॒भ्रा॒तेव॑ पुं॒स ए॑ति प्रती॒ची ग॑र्ता॒रुगि॑व स॒नये॒ धना॑नाम् ।
जा॒येव॒ पत्य॑ उश॒ती सु॒वासा॑ उ॒षा ह॒स्रेव॒ नि रि॑णीते॒ अप्स॑ः ॥

पदपाठः

अ॒भ्रा॒ताऽइ॑व । पुं॒सः । ए॒ति॒ । प्र॒ती॒ची । ग॒र्त॒ऽआ॒रुक्ऽइ॑व । स॒नये॑ । धना॑नाम् ।
जा॒याऽइ॑व । पत्ये॑ । उ॒श॒ती । सु॒ऽवासाः॑ । उ॒षाः । ह॒स्राऽइ॑व । नि । रि॒णी॒ते॒ । अप्सः॑ ॥

सायणभाष्यम्

अभ्रातेवभ्रातृरहितेवपुंसः पित्रादीन् प्रतीचीस्वकीयरथानात्प्रतिनिवृत्तमुखीसतीएतिगच्छति यथालोकेभ्रातृरहितायोषित्स्वोचितवासोलङ्कारादिलाभायपितॄनेति सतिभ्रातरिसएवोचित- प्रदानादिनासम्यक् तोषयति तदभावात्पितरमेवप्राप्नोति यद्वा सतिस्व भ्रातरिसएवपितुः पिंड- दानादिकंसन्तानकृत्ंकरोति तस्याभावात्स्वयमेवतत्कर्तुंपित्रादीन् गच्छति तद्वदियमुषाअपिस्वो- चितप्रकाशादिलाभायस्वप्रकाशदानायवा पितृभूतंसूर्यमाभिमुख्येनगच्छति अयमेकोदृष्टान्तः तथा धनानांसनये गर्तारुगिव गर्तारोहिणीवेत्यपरोदृष्टान्तः गर्तइतिगृहनाम कृदरोगर्तइतितन्नामसुपाठा- त् अत्रौचित्येनराजपुरुषैः न्यायनिर्णेतृभिश्चाधिष्ठितंस्थानमुच्यते तदारोहतीतिगर्तारुक् यथा लो- केकाचिद्गतभर्तृकायोषिद्धनानांस्वकीयरिक्थानां सनयेलाभाय गर्तमागच्छति तांतुसभ्याविचा- र्ययदीयंरिक्थंलभतेचेदक्षैः सन्ताड्य तदीयंधनंवितरन्ति तथेयमपिधनानांप्रीणनसाधनानांप्रकाशा- नांसनये लाभाय गर्तमाकाशं सूर्यनिवासस्थानं आरोहति देशविशेषाचारमपेक्ष्यैवंदृष्टान्तितं किंच पत्येउशतीकामयमानासुवासादुकूलादिशोभनवसनास्वलंकृतापूर्वंरजोदर्शनसमये मलिनवस्त्रासती स्नानानन्तरंशोभनवस्त्राभरणैः शोभमानाविशेषेणपतिंभोगायकांक्षतीतेनसहसं क्रीडते तथेयमुषाः- अपिनैशेनान्धकारेणावृतत्वात् मलिनवसनापिप्रभाते स्वतेजसावृतत्वात् सुवसनासती पतिस्थानीये- नसूर्येणसाकंसंक्रीडमाना हस्रेवहसनेव अप्सः दन्तस्थानीयानिरूपाणि नीलपीतादीनि यद्वा निरूप्य- माणानिपदार्थजातानि निरिणीते नितरांरिणीते तथेयमपिसर्वाणि रूपाणिप्रकाशयतीत्यर्थः अयं- मन्त्रोनिरुक्तेस्पष्टंव्याख्यातः-अभ्रातृकेवपुंसः पितॄनेत्यभिमुखीसन्तानकर्मणेपिण्डदानायनपतिंग- र्तारोहिणीवधनलाभायदाक्षिणाजीगतः सभास्थाणुर्गृणातेः सत्यसंगरोभवतितंतत्रयापुत्रायापतिका- सारोहतितांतत्राक्षैराघ्नन्तिसारिक्थंलभतइति । जायेवपत्येकामयमानासुवासाऋतुकालेषूषाहस- नेवदन्तान्विवृणुतइति ॥ ७ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः