मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३९, ऋक् ११

संहिता

ये दे॑वासो दि॒व्येका॑दश॒ स्थ पृ॑थि॒व्यामध्येका॑दश॒ स्थ ।
अ॒प्सु॒क्षितो॑ महि॒नैका॑दश॒ स्थ ते दे॑वासो य॒ज्ञमि॒मं जु॑षध्वम् ॥

पदपाठः

ये । दे॒वा॒सः॒ । दि॒वि । एका॑दश । स्थ । पृ॒थि॒व्याम् । अधि॑ । एका॑दश । स्थ ।
अ॒प्सु॒ऽक्षितः॑ । म॒हि॒ना । एका॑दश । स्थ । ते । दे॒वा॒सः॒ । य॒ज्ञम् । इ॒मम् । जु॒ष॒ध्व॒म् ॥

सायणभाष्यम्

हेदेवासोदेवाः द्योतनशीलायेयूयंदिविद्युलोकेएकादशस्थ एकंचदशचेत्येतत्संख्याकाःभवथ तथा- पृथिव्यामधि उपरिएकादशस्थ एतत्संख्याकाभवथ किंच अप्सुक्षितः तद्धेतुत्वात्ताच्छब्द्यं अप्स्वंतरि- क्षेक्षियन्तिनिवसन्तीत्यप्सुक्षितः क्षियतेःक्विप् तत्पुरुषेकृतीत्यलुक् अन्तरिक्षवासिनोदेवाः एकादश- स्थत त्संख्याकाभवथ यद्वा अन्तरिक्षस्येयंसंज्ञा आपः पृथिवीइत्यंतरिक्षनामसुपाठात् यद्यपितिस्रए- वदेवताइत्युक्तत्वात् क्षित्याद्यभिमानिन्योदेवतास्तिस्रएव तथापि महिनामहत्त्वेन स्वस्वविभूत्या त्रयस्त्रिंशत्संख्याकाभवन्ति तत्तत्स्थानेअन्यास्तद्विभूतयइत्युक्तत्वात् महिनादेवासः इत्येतेसर्वत्रसंब- ध्यन्ते तेयूयं हेदेवासः मिलित्वोक्तसंख्याकादेवाः इममस्मदीयंयज्ञंजुषध्वंसंभजध्वं तत्संबधिहविर्वा- सेवित्वाप्रीणयध्वं एकंचदशचएकादशप्रागेकादशभ्यइतिनिपातनाद्दीर्घः संख्येतिपूर्वपदप्रकृतिस्वरत्वं ॥ ११ ॥

एकविंशेनुवाकेसप्तसूक्तानि तत्रवेदिषदइतिप्रथमंसूक्तंत्रयोदशर्चं उचथ्यपुत्रस्यदीर्घतमसआर्षंआ- ग्नेयं अन्त्येत्रिष्टुभौ शिष्टास्त्रिष्टुबन्तपरिभाषयाजगत्यः दशमीत्रिष्टुप् जगतीवा अत्यष्टिपरिभाषानिवृ- त्ता अत्रानुक्रमणिका—वेदिषदेसप्तोनादीर्घतमाऔचथ्यआग्नेयंतुद्वित्रिष्टुबन्तंतु त्रिष्टुप् दशमीवेति प्रा- तरनुवाकस्याग्नेयेक्रतौजागतेछन्दसीदमादीनितृतीयवर्जितानिषट् सूक्तानि विनियुक्तानि तथाआश्वि- नशस्त्रेषण्णांतृतीयवर्जितानांसूक्तानांविनियोगः सूत्रितंच—वेदिषदइतिषण्णांतृतीयमुद्धरेदिति ।

  • अनुवाकः  २०
  • अष्टकः 
  • अध्यायः 
  • वर्गः