मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४२, ऋक् १

संहिता

समि॑द्धो अग्न॒ आ व॑ह दे॒वाँ अ॒द्य य॒तस्रु॑चे ।
तन्तुं॑ तनुष्व पू॒र्व्यं सु॒तसो॑माय दा॒शुषे॑ ॥

पदपाठः

सम्ऽइ॑द्धः । अ॒ग्ने॒ । आ । व॒ह॒ । दे॒वान् । अ॒द्य । य॒तऽस्रु॑चे ।
तन्तु॑म् । त॒नु॒ष्व॒ । पू॒र्व्यम् । सु॒तऽसो॑माय । दा॒शुषे॑ ॥

सायणभाष्यम्

हेअग्ने समिद्धः सम्यग्दीपितः एतन्नामकस्त्वं अद्यास्मिन्यागदिनेदेवान्हविषांभोक्तॄनग्न्यादीनावह अस्मद्यज्ञंप्रतिप्रापय यतस्रुचेयागायोद्यतस्रुचे यजमानायतदर्थं आवाह्यचसुतसोमाययागार्थमभिषुत- सोमाय दाशुषेहविर्दत्तवते यद्यपीदानीमेवाहूयन्तेदेवाः तथापि पूर्वानुष्ठानापेक्षयाभाव्यपेक्षयावादा- शुषइत्युच्यते हविर्दात्रेवायजमानाय तदर्थंपूर्व्यंपूर्वेभ्योदेवेभ्योहितं पूर्वकालीनंवा तंतुंयज्ञंतनुष्व वि- स्तारय ॥ १ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०