मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४२, ऋक् ११

संहिता

अ॒व॒सृ॒जन्नुप॒ त्मना॑ दे॒वान्य॑क्षि वनस्पते ।
अ॒ग्निर्ह॒व्या सु॑षूदति दे॒वो दे॒वेषु॒ मेधि॑रः ॥

पदपाठः

अ॒व॒ऽसृ॒जन् । उप॑ । त्मना॑ । दे॒वान् । य॒क्षि॒ । व॒न॒स्प॒ते॒ ।
अ॒ग्निः । ह॒व्या । सु॒सू॒द॒ति॒ । दे॒वः । दे॒वेषु॑ । मेधि॑रः ॥

सायणभाष्यम्

हेवनस्पते वनानांपालक यूपाभिमानिदेवाग्ने अवसृजन् स्वैरंवर्तयन् ऋत्विजः स्वस्वकर्मसुव्यापा- रयन् त्मनाआत्मनादेवान् हविर्भुजः उपयक्षि उपेत्ययज बहुलंछन्दसीतिशपोलुक् देवोद्योतमानः मे- धिरोमेधावान् अग्निराहवनीयोदेवेषूभयेषांमध्येहव्याहवींषि सुसूदति प्रेरयतिस्वीकरोति षूदक्षरणे बहुलंछन्दसीतिशपःश्लुः लेटोडाटावित्यडागमः यद्वा यूपाग्निरेवपरोक्षेणोच्यते सोऽग्निर्हवींषिसुष्ठु- स्वीकरोति ॥ ११ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११