मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४७, ऋक् ३

संहिता

ये पा॒यवो॑ मामते॒यं ते॑ अग्ने॒ पश्य॑न्तो अ॒न्धं दु॑रि॒तादर॑क्षन् ।
र॒रक्ष॒ तान्त्सु॒कृतो॑ वि॒श्ववे॑दा॒ दिप्स॑न्त॒ इद्रि॒पवो॒ नाह॑ देभुः ॥

पदपाठः

ये । पा॒यवः॑ । मा॒म॒ते॒यम् । ते॒ । अ॒ग्ने॒ । पश्य॑न्तः । अ॒न्धम् । दुः॒ऽइ॒तात् । अर॑क्षन् ।
र॒रक्ष॑ । तान् । सु॒ऽकृतः॑ । वि॒श्वऽवे॑दाः । दिप्स॑न्तः । इत् । रि॒पवः॑ । न । अह॑ । दे॒भुः॒ ॥

सायणभाष्यम्

अत्रेतिहासमाचक्षते—उचथ्यबृहस्पतिनामानौद्वावृषीआस्तां तत्रोचथ्यस्यममतानामभार्यासाच- गर्भिणी तांबृहस्पतिर्गृहीत्वारमयत् शुक्रनिर्गमनावसरेप्राप्तेगर्भस्थंरेतःप्रावादीत् हेमुने रेतोमात्याक्षीः पूर्वमहंवसामि रेतःसंकरंमाकार्षीरिति एवमुक्तोबृहस्पतिर्बलात्प्रतिरुद्धरेतस्कः सन् शशाप हेगर्भ त्वं- यतोरेतोनिरोधमकरोः अतस्त्वंदीर्घंतमःप्राप्नुहि जात्यन्धोभवेति एवंशप्तोममतायांदीर्घतमाअजायत सचोत्पन्नः तमोव्यथयाअग्निमस्तौषीत् सचस्तुत्याप्रीतः आन्ध्यंपर्यहरदिति तदिदमत्रोच्यते—हेअग्ने तेतवसंबन्धिनोयेपायवः प्रसिद्धाः पालयितारोरश्मयः मामतेयंममतायाःपुत्रंदीर्घतमसं अन्धंपश्यन्तः अन्धोऽयं अतोऽस्माभीरक्षणीयइत्यवगच्छतः दुरितात् दुष्टंप्राप्तात् दुःखात् अरक्षन् तानसुकृतः सुख- कर्तॄव्निश्ववेदाः विश्वप्रज्ञः ररक्षरक्षति अस्मत्पालनायेतिभावः तैरस्मानपिरक्षिष्यतीत्यर्थः एवंरक्षि- तानस्मान्दिप्सन्तोदंभितुमिच्छन्तोरिपकः कामादयोनाहदेभुः अहेतिविनिग्रहार्थीयः नखलुदंभितुंश- क्रुवन्ति दंभु दंभे श्रंथिग्रंथिदंभिस्वंजीनामितिवक्तव्यमितिलिटःकित्त्वादनिदितामितिनलोपः तस्या- सिद्धत्वादेत्वाभ्यासलोपयोरप्राप्तौदभेश्चेतिवक्तव्यमितितौविधीयेते यद्वा सूक्तद्रष्टादीर्घतमाः स्वयमे- वात्मानंपरोक्षतयाब्रवीति ॥ ३ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६