मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५६, ऋक् ५

संहिता

आ यो वि॒वाय॑ स॒चथा॑य॒ दैव्य॒ इन्द्रा॑य॒ विष्णु॑ः सु॒कृते॑ सु॒कृत्त॑रः ।
वे॒धा अ॑जिन्वत्त्रिषध॒स्थ आर्य॑मृ॒तस्य॑ भा॒गे यज॑मान॒माभ॑जत् ॥

पदपाठः

आ । यः । वि॒वाय॑ । स॒चथा॑य । दैव्यः॑ । इन्द्रा॑य । विष्णुः॑ । सु॒ऽकृते॑ । सु॒कृत्ऽत॑रः ।
वे॒धाः । अ॒जि॒न्व॒त् । त्रि॒ऽस॒ध॒स्थः । आर्य॑म् । ऋ॒तस्य॑ । भा॒गे । यज॑मानम् । आ । अ॒भ॒ज॒त् ॥

सायणभाष्यम्

योविष्णुः दैव्यःदिविभवः सकृत्तरः शोभनफलप्रदानांमध्येश्रेष्ठः आविवायआगच्छति वेतेर्लिटि- रूपं किमर्थं सचथाय सचनाय यागसहायकरणाय कस्मैइन्द्रायइरांहविर्लक्षणान्नं द्रावयतीतीन्द्रोयज- मानः इन्द्रइरांदृणातीतिइदंकरणादित्याग्रायणइति यास्केनोक्तनिर्वचनस्यात्रापिसद्भावात् तस्माउ- क्तरूपाययजमानाय सुकृते शोभनस्तुतिकर्त्रे आगत्यचवेधाअभिमतफलविधातात्रिषधस्थः त्रिसंख्यो- पेतसहस्थानवान् सवनत्रयस्थानः क्षित्यादिस्थानत्रयोवाविष्णुः आर्थंआगन्तव्यं यजमानं अजिन्वत् प्रीणयति जिविप्रीणनार्थः इदित्त्वान्नुम् तदर्थंऋतस्ययज्ञस्यभागेहुतशेषरूपे तंयजमानंआभजत् भज- ति समीपयतीत्यर्थः यद्वा ऋतस्ययज्ञस्य भागेफलेयजमानं आभजत् स्वामित्वेनस्थापयति ॥ ५ ॥

द्वाविंशेनुवाकेष्टौसूक्तानि तत्राबोध्यग्निर्ज्मइतिप्रथमंसूक्तंषळृचंदैर्घतमसं आश्विनं पूर्वत्र जागतं- त्वितितुशब्दादिदमपिजागतं अन्त्येद्वेत्रिष्टुभौ अबोधिषडाश्विनंत्वंत्येत्रिष्टुभौ इत्यनुक्रमणिका प्रात- रनुवाकाश्विनशस्त्रयोर्जागतेछन्दस्युक्तोविनियोगः अथाश्विनइतिखण्डेसूत्रितम्—अबोध्यग्निर्ज्मएष- स्यभानुरिति ।

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६