मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५८, ऋक् १

संहिता

वसू॑ रु॒द्रा पु॑रु॒मन्तू॑ वृ॒धन्ता॑ दश॒स्यतं॑ नो वृषणाव॒भिष्टौ॑ ।
दस्रा॑ ह॒ यद्रेक्ण॑ औच॒थ्यो वां॒ प्र यत्स॒स्राथे॒ अक॑वाभिरू॒ती ॥

पदपाठः

वसू॒ इति॑ । रु॒द्रा । पु॒रु॒मन्तू॒ इति॑ पु॒रु॒ऽमन्तू॑ । वृ॒धन्ता॑ । द॒श॒स्यत॑म् । नः॒ । वृ॒ष॒णौ॒ । अ॒भिष्टौ॑ ।
दस्रा॑ । ह॒ । यत् । रेक्णः॑ । औ॒च॒थ्यः । वा॒म् । प्र । यत् । स॒स्राथे॒ इति॑ । अक॑वाभिः । ऊ॒ती ॥

सायणभाष्यम्

यस्यनिः श्वसितंवेदायोवेदेभ्योऽखिलंजगत् । निर्ममेतमहंवन्देविद्यातीर्थमहेश्वरम् ॥ १ ॥

अथतृतीयाध्यायआरभ्यते वसूरुद्रेत्येतदनुवाकापेक्षयाद्वितीयंसूक्तं षळृचंदैर्घतमसं पूर्वत्राश्विनं- त्वित्युक्तत्वादिदमप्याश्विनं अनादेशपरिभाषयात्रैष्टुभं दीर्घतमामामतेयइत्यन्त्यानुष्टुप् तथाचानु- क्रान्तं—वसूअन्त्यानुष्टुबिति अस्यविशेषविनियोगोलैङ्गिकः ।

हेवृषणौ कामानांवर्षितारौ दस्रा अस्मद्विरोध्युपक्षपयितारौ हेअश्विनौ युवां नोऽस्मभ्यं दशस्यतं दत्तं दित्सितंफलं कीदृशौवां युवां वसू वासयितारौ प्रजानांवसुनाधनेनतद्वन्तौवा मत्व र्थोलुप्यते रुद्रा रुद्रौ रुत् दुःखंतद्धेतुभूतंपापंवा तस्यद्रावयितारौ संग्रामेभयंकरंशब्दयन्तौवा रुद्रोरौतीतिसत- इतियास्कः । पुरुमन्तू बहूनांज्ञातारौ मनेरौणादिकस्तुन्प्रत्ययः वृधन्तावर्धमानौ स्तोत्रादिना अभि- ष्टौआभिमुख्येनपूजितौ अभीष्टसाधकौवा हशब्दौक्तगुणप्रसिद्धिद्योतनार्थः किमर्थंदीयतइतिचेत् यद्यस्मात् औचथ्यः उचथस्यपुत्रोदीर्घतमाः वांयुवांरेक्णः धनंस्तुतिव्याजेनप्रार्थयते तदर्थं यद्वा अयंयजमानोयद्यस्माद्रेक्णोहविर्लक्षणमन्नं वांयुवांददातीतिशेषः यस्माच्च अकवाभिः अकुत्सितैः ऊती ऊतिभिः रक्षणैः सुपांसुलुगितितृतीयायाः पूर्वसवर्णदीर्घः प्रसस्राथे प्रसारयथः प्रकर्षेणदत्थः तस्माद्दशस्यतं यस्मादभिमतप्रदोयस्माच्चायंप्रार्थयते ददातिवाहविः तस्माद्दशस्यतमित्यर्थः ॥ १ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः