मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५९, ऋक् ५

संहिता

तद्राधो॑ अ॒द्य स॑वि॒तुर्वरे॑ण्यं व॒यं दे॒वस्य॑ प्रस॒वे म॑नामहे ।
अ॒स्मभ्यं॑ द्यावापृथिवी सुचे॒तुना॑ र॒यिं ध॑त्तं॒ वसु॑मन्तं शत॒ग्विन॑म् ॥

पदपाठः

तत् । राधः॑ । अ॒द्य । स॒वि॒तुः । वरे॑ण्यम् । व॒यम् । दे॒वस्य॑ । प्र॒ऽस॒वे । म॒ना॒म॒हे॒ ।
अ॒स्मभ्य॑म् । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । सु॒ऽचे॒तुना॑ । र॒यिम् । ध॒त्त॒म् । वसु॑ऽमन्तम् । श॒त॒ऽग्विन॑म् ॥

सायणभाष्यम्

वयंयजमानाः सवितुः सर्वस्यप्रसवितुः देवस्यादित्यस्यांतर्यामिरूपिणः प्रसवेअनुज्ञायांसत्यां त- त्तादृशंवरेण्यंवरणीयंराधः पुरुषार्थसाधनसमर्थं गवादिधनंमनामहे याचामहे मन्यतिर्याच्ञाकर्मा छान्दसःशप् यद्वा पुनःपुनरभ्यस्यामः लप्सीमहीतियावत् म्नाअभ्यासे व्यत्ययेनात्मनेपदं शपि पा- घ्रादिनामनादेशः किंच अस्मभ्यंद्यावापृथिवी द्यावापृथिव्यौसुचेतुना शोभनचेतनेनअस्मदनुग्रहबु- द्भ्या रयिंधनं धत्तंदत्तं कीदृशंवसुमंतंनिवासयोग्यगृहादिविशिष्टं शतग्विनं शतसंख्याकगवादिवि- शिष्टम् ॥ ५ ॥

तेहीतिपंचर्चंचतुर्थंसूक्तं दैर्घतमसंजागतंद्यावापृथिव्यं तेहीत्यनुक्रांतं चतुर्विंशेहनिवैश्वदेवशस्त्रेद्या- वापृथिव्यनिविद्धानमेतत्सूक्तं तेहिद्यावापृथिवीयज्ञस्यवोरथ्यमितिवैश्वदेवमितिसूत्रितत्वात् तथा पृष्ठ्याभिप्लवषडहयोर्द्वितीयेहनिवैश्वदेवेद्यावापृथिव्यंनिविद्धानीयं चातुर्विंशकंतृतीयसवनमित्या- भिप्लविकेद्वितीयेहन्यतिदिष्टत्वात् आभिप्लविकात् द्वितीयादह्नः पृष्ठ्यस्यद्वितीयेहनिएतत्सूक्तम- तिदेशतः प्राप्तं पृष्ठ्यस्याभिप्लवेनोक्तेअहनीआद्येआद्याभ्यामितिसूत्रितत्वात् प्रथमाआश्विनशस्त्रेवि- नियुक्ता संस्थितेष्वाश्विनायेतिसूत्रितम्—तेहिद्यावापृथिवीविश्वशंभुवाविश्वस्यदेवीमृचयस्येति ।

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः