मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६१, ऋक् १

संहिता

किमु॒ श्रेष्ठ॒ः किं यवि॑ष्ठो न॒ आज॑ग॒न्किमी॑यते दू॒त्यं१॒॑ कद्यदू॑चि॒म ।
न नि॑न्दिम चम॒सं यो म॑हाकु॒लोऽग्ने॑ भ्रात॒र्द्रुण॒ इद्भू॒तिमू॑दिम ॥

पदपाठः

किम् । ऊं॒ इति॑ । श्रेष्ठः॑ । किम् । यवि॑ष्ठः । नः॒ । आ । अ॒ज॒ग॒न् । किम् । ई॒य॒ते॒ । दू॒त्य॑म् । कत् । यत् । ऊ॒चि॒म ।
न । नि॒न्दि॒म॒ । च॒म॒सम् । यः । म॒हा॒ऽकु॒लः । अ॒ग्ने॒ । भ्रा॒तः॒ । द्रुणः॑ । इत् । भू॒तिम् । ऊ॒दि॒म॒ ॥

सायणभाष्यम्

ऋभवोनामसुधन्वनस्त्रयः पुत्रः ऋभुर्विभ्वावाजइति तेचमनुष्याः सन्तः सुकर्मणादेवत्वंप्राप्य कदाचित्कर्मकाले सोमपानायप्रवृत्ताः तान्प्रति देवैः प्रेरितोऽग्निः परस्परसमानरूपान्दृष्ट्वा स्वयम- पितदाकारंधृत्वा तेषुमध्ये स्वयंचतुर्थः सन्पातुंप्रबृत्तः तेचऋभवः आगतंतंसमानरूपं अवलोक्य विवे- क्तुंअसमर्थाः परस्परमेवंसंदिहते—अयंकिमुश्रेष्ठः किंनुखलुअस्मत्तोऽयंप्रशस्यतमः वयसाश्रेष्ठः सोऽ– स्मानाजगन् आगमत्प्राप्तः गमेर्लङिछान्दसः शपः श्लुः हल्ङ्यादिलोपेमोनोधातोरितिनत्वं अजगन्नि- तिगतिकर्मा अगन्नजगन्नितितन्नामसुपाठात् किंयविष्ठः किंवा नःअस्माकं युवतमः अस्मतः कनीयान् आजगन्प्राप्तः किंवा दूत्यं दूतकर्मदेवसंबन्धिईयते गच्छति देवैः प्रेरितोदूतोऽस्मानागतोवा दूतस्यभा- गकर्मणीइतियत् यदूचिम यदेतद्ब्रूमः तत्कथंनिश्चेतव्यमित्यर्थः वयं तावन्त्रयएव इदानींचत्वारःस- मानरूपावर्तामहे तस्मादयमधिकः किमुश्रेष्ठइति विचिकित्सा एवंसंदिह्य कथंचित्स्वतोऽन्यं निश्चि- त्यतंप्रत्यपरोक्षेणब्रुवते—हेअग्नेभ्रातः भ्रातृवत् भागार्ह भ्रातायथाबलात् स्वकीयंभागंस्वीकरोति तद्व- त्समानरूपमाश्चित्य बलाच्चमसपानायप्रवृत्तइतिभ्रातरित्युक्तं हेतादृशाग्ने चमसंननिंदिम अधिकः समागतइतिपानमकृत्वाचमसंनदूषयामः णीदिकुत्सायां छंदसिवेतिवक्तव्यमितिद्विर्वचनाभावः अदू- ष्यत्वेकारणमाह—यश्चमसोमहाकुलः महाकुलोत्पन्नः त्वष्ट्रानिर्मितत्वात् वक्ष्यतिच—त्वष्टाग्नास्वंत- र्न्यानजइति । अतः कारणादुणः विकारेप्रकृतिशब्दः ततश्चतस्थे तच्छब्दः इवाधारणे दारुविकारच- मसस्यभूतिं प्राप्तिं ऊदिम ब्रूमः विदेश्छान्दसेलिटि वचिस्वपीतिसंप्रसारणं क्रादिनियमादिट् ॥ १ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः