मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६१, ऋक् ४

संहिता

च॒कृ॒वांस॑ ऋभव॒स्तद॑पृच्छत॒ क्वेद॑भू॒द्यः स्य दू॒तो न॒ आज॑गन् ।
य॒दावाख्य॑च्चम॒साञ्च॒तुरः॑ कृ॒तानादित्त्वष्टा॒ ग्नास्व॒न्तर्न्या॑नजे ॥

पदपाठः

च॒कृ॒ऽवांसः॑ । ऋ॒भ॒वः॒ । तत् । अ॒पृ॒च्छ॒त॒ । क्व॑ । इत् । अ॒भू॒त् । यः । स्यः । दू॒तः । नः॒ । आ । अज॑गन् ।
य॒दा । अ॒व॒ऽअख्य॑त् । च॒म॒सान् । च॒तुरः॑ । कृ॒तान् । आत् । इत् । त्वष्टा॑ । ग्नासु॑ । अ॒न्तः । नि । आ॒न॒जे॒ ॥

सायणभाष्यम्

हेऋभवः तत्कार्यंयथाचकृवांसः कृतवन्तोयूयंअपृच्छत प्रश्नंकुरुत करोतिर्लिटः क्वसुः अत्रयद्यपि- ऋभुरितित्रयाणांमध्येएकस्यनाम तथापितस्यप्राथम्याच्छत्रिणोगच्छन्तीतिवत्सर्वेप्यृभवउच्यन्ते किमिति स्यः सदूत्ः क्वेदभूत् कुत्रगतः सइत्युक्तंकइत्याह—यः योदूतोनोऽस्मानाजगन् आगमत्प्राप्तः एवंभूतेसति यदायंत्वष्टाचतुरःकृतान् चमसान् अवाख्यत् अभिपश्यति ख्यातेर्लुङि अस्यतिवक्तिख्या- तीतिच्लेरङादेशः आदित् अनन्तरमेव त्वष्टातस्य चमसस्योत्पादकएतन्नामकोदेवः ग्नासु स्त्रीषु मेना- ग्नाइतिस्त्रीणामितिनिरुक्तं अंतर्मध्येन्यानजे न्यक्तोभूत् स्त्रियमात्मानममन्यतेत्यर्थः अंजेर्लिटितस्मान्नु- ट् छान्दसोऽनुनासिकलोपः ॥ ४ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः