मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६२, ऋक् २०

संहिता

मा त्वा॑ तपत्प्रि॒य आ॒त्मापि॒यन्तं॒ मा स्वधि॑तिस्त॒न्व१॒॑ आ ति॑ष्ठिपत्ते ।
मा ते॑ गृ॒ध्नुर॑विश॒स्ताति॒हाय॑ छि॒द्रा गात्रा॑ण्य॒सिना॒ मिथू॑ कः ॥

पदपाठः

मा । त्वा॒ । त॒प॒त् । प्रि॒यः । आ॒त्मा । अ॒पि॒ऽयन्त॑म् । मा । स्वऽधि॑तिः । त॒न्वः॑ । आ । ति॒स्थि॒प॒त् । ते॒ ।
मा । ते॒ । गृ॒ध्नुः । अ॒वि॒ऽश॒स्ता । अ॒ति॒ऽहाय॑ । छि॒द्रा । गात्रा॑णि । अ॒सिना॑ । मिथु॑ । क॒रिति॑ कः ॥

सायणभाष्यम्

हेअश्वत्वात्वां अपियंतं देवान्प्रति गच्छ्न्तं प्रियआत्माभोगायतनत्वात् तवप्रियतरोदेहोमातपत् तप्तंमाकार्षीत् स्थापयतेर्लुङि तिष्ठतेरिदितीत्वं तथा तेतवगात्राणि गृध्रुः केवलमांसग्रहणेप्सुः अविश- स्ता विशसने अकुशलः शमिता अतिहाय न्यूनातिरेकभावेन तत्तदंगमतिक्रम्य मध्ये मिथु मिथ्याव्यर्थं असिनाछिद्रा छिद्राणि तिर्यक् छिन्नानिमाकः माकार्षीत् करोतेर्लुङि मंत्रेघसेतिच्लेर्लुक् गुणः हल् ङ्याब्भ्यइतितलोपः ॥ २० ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०