मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६३, ऋक् ३

संहिता

असि॑ य॒मो अस्या॑दि॒त्यो अ॑र्व॒न्नसि॑ त्रि॒तो गुह्ये॑न व्र॒तेन॑ ।
असि॒ सोमे॑न स॒मया॒ विपृ॑क्त आ॒हुस्ते॒ त्रीणि॑ दि॒वि बन्ध॑नानि ॥

पदपाठः

असि॑ । य॒मः । असि॑ । आ॒दि॒त्यः । अ॒र्व॒न् । असि॑ । त्रि॒तः । गुह्ये॑न । व्र॒तेन॑ ।
असि॑ । सोमे॑न । स॒मया॑ । विऽपृ॑क्तः । आ॒हुः । ते॒ । त्रीणि॑ । दि॒वि । बन्ध॑नानि ॥

सायणभाष्यम्

हेअर्वन् त्वंयमोसि नियमिताग्निरसि तेनदत्तत्वात्तच्छब्दव्यपदेशः तथा आदित्योसि सूरान्निरत- ष्टेत्युक्तत्वात् तथागुह्येन व्रतेन गोपनीयेनदुर्दिनरूपेणवा कर्मणा सर्वत्रव्याप्तिरूपेणेत्यर्थः तेनत्रितः त्रिषुस्थानेषु तायमानोवायुरसि त्रितएनमायुनगित्युक्तत्वात् तद्रूपत्वं अथवागुह्येनव्रतेन गोपनीयेन- कर्मणा योगादिसाधनरूपेण त्रितः एतन्नामकऋषिरसि किंच हेअश्व त्वं सोमेनसमयासहविपृक्तः वीत्येषसमित्येतस्मिन्नर्थे संपृक्तोसि तेनगृहीतत्वात् हेअश्वैवंरूपं तेतव दिवि द्युलोके आदित्येवाव- र्तमानस्य त्रीणिबंधनानि उत्पत्तिकारणान्याहुःपुराविदः वसवआदित्योद्युस्थानंचेतित्रीणि ॥ ३ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११