मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६४, ऋक् ३१

संहिता

अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम् ।
स स॒ध्रीची॒ः स विषू॑ची॒र्वसा॑न॒ आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तः ॥

पदपाठः

अप॑श्यम् । गो॒पाम् । अनि॑ऽपद्यमानम् । आ । च॒ । परा॑ । च॒ । प॒थिऽभिः॑ । चर॑न्तम् ।
सः । स॒ध्रीचीः॑ । सः । विषू॑चीः । वसा॑नः । आ । व॒री॒व॒र्ति॒ । भुव॑नेषु । अ॒न्तरिति॑ ॥

सायणभाष्यम्

अहंगोपां सर्वस्यलोकस्य वृष्टिप्रकाशादिनागोपायितारं अनिपद्यमानं कदाचिकप्यविषण्णं तथा- पथिभिः विचित्रैः मार्गैरन्तरिक्षरूपैराचरन्तंच पराचरन्तंच उदयप्रभृत्यामध्याह्नमागच्छन्तं मध्या- ह्नप्रभृत्यासायंपराङ्मुखंगच्छन्तं एवंमहानुभावमादित्यं अपश्यं याथात्म्येनपश्येयं किञ्च सआदित्यः सध्रीचीः सहाञ्चतीः विषूचीः विष्वगञ्चतीः रात्रावपि चन्द्रभौमादित्यानां प्रकाशयित्रीः त्विषोवसा- नः आच्छादयन् भुवनेषु भुवनैकदेशेषु लंकादिप्रदेशेषु अन्तर्मध्ये आवरीवर्ति उदयास्तमयंकुर्वन् पुनः पुनरावर्तते तमपश्यमित्यर्थः एषवैगोपाएषहीदंसर्वंगोपायतीत्याद्यस्मद्ब्राह्मणम् । अपश्यंगोपामि- त्याह असौवाआदित्योगोपाः सहीमाःप्रजागोपायतीत्यादितैत्तिरीयकंवाद्रष्टव्यम् ॥ ३१ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०