मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६७, ऋक् ८

संहिता

पान्ति॑ मि॒त्रावरु॑णावव॒द्याच्चय॑त ईमर्य॒मो अप्र॑शस्तान् ।
उ॒त च्य॑वन्ते॒ अच्यु॑ता ध्रु॒वाणि॑ वावृ॒ध ईं॑ मरुतो॒ दाति॑वारः ॥

पदपाठः

पान्ति॑ । मि॒त्रावरु॑णौ । अ॒व॒द्यात् । चय॑ते । ई॒म् । अ॒र्य॒मो इति॑ । अप्र॑ऽशस्तान् ।
उ॒त । च्य॒व॒न्ते॒ । अच्यु॑ता । ध्रु॒वाणि॑ । व॒वृ॒धे । ई॒म् । म॒रु॒तः॒ । दाति॑ऽवारः ॥

सायणभाष्यम्

हेमरुतः युष्मत्संबन्धिनोदेवाः मित्रावरुणौअहोरात्र्यभिमानिदेवौ अर्यमो अर्यमा उ इतिनिपात- समुदायात्मकमेकंपदं उशब्दोपिशब्दार्थे अर्यमापिएतेत्रयोपिईंअमुंलोकंयज्ञंवाअवद्यात् गर्ह्यात् अय- थानुष्ठानात् जगत्पक्षेव्यवहारप्रतिबन्धरूपात्पान्तिरक्षन्ती तथाएतेषांमध्ये अर्यमोऽप्रशस्तान् क्षीणा- नपिपदार्थान् चयतेचायन्तिनाशयन्ति उतअपिचएतैः प्रेरितानिअच्युताअच्युतानिअस्रावीणिएतए- वध्रुवाणिअविचलानिमेघस्थोदकानिच्यवन्ते च्यावयन्तिवा एते अहोरात्रेवैमित्रावरुणावहोरात्रा- भ्यांखलुवैपर्जन्योवर्षतीतिश्रुतेः । यद्वा अच्युतानिध्रुवाणिधनानिच्यवन्ते कदेतिउच्यते हेमरुतोयुष्म- दीयंईमयंकालोदातिवारः प्रदेयजलः खण्डितमेघोवायदाववृधेवर्धते तदामित्रायोदेवायुष्मदनुकूल- व्यापारेणजगद्रक्षन्तीत्यर्थः यद्वा दातिवारोदत्तवरणीयहविर्लक्षणधनोयजमानः हेमरुतः ईमेनान् युष्मान् ववृधेवर्धयतियदा तदेत्यर्थः ॥ ८ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः