मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८०, ऋक् १०

संहिता

तं वां॒ रथं॑ व॒यम॒द्या हु॑वेम॒ स्तोमै॑रश्विना सुवि॒ताय॒ नव्य॑म् ।
अरि॑ष्टनेमिं॒ परि॒ द्यामि॑या॒नं वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥

पदपाठः

तम् । वा॒म् । रथ॑म् । व॒यम् । अ॒द्य । हु॒वे॒म॒ । स्तोमैः॑ । अ॒श्वि॒ना॒ । सु॒वि॒ताय॑ । नव्य॑म् ।
अरि॑ष्टऽनेमिम् । परि॑ । द्याम् । इ॒या॒नम् । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

सायणभाष्यम्

हेअश्विनाअश्विनौ वांयुवयोः सबन्धिनंतंशीघ्रगमनेनस्तुत्यंरथंवयमगस्त्याअद्यास्मिन् सुत्येहनिहु- वेम आह्वयेम केनसाधनेनेतिउच्यते स्तोत्रैः किमर्थंसुवितायसुष्ठुप्राप्तये कीदृशं नव्यं स्तुत्यंनूतनंवा तथाअरिष्टनेमिं अहिंसितचक्रवलयं द्यां परीयानंद्युलोकस्यपरितोगच्छन्तं विद्यामेत्यादिगतम् ॥ १० ॥

कदुप्रेष्ठावितिनवर्चंद्वितीयंसूक्तं आगस्त्यंत्रैष्टुभमाश्विनं कदुनवेत्यनुक्रान्तं प्रातरनुवाकाश्विनशस्त्र- योर्विनियोगः पूर्वसूक्तएवोक्तः ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४