मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८८, ऋक् १

संहिता

समि॑द्धो अ॒द्य रा॑जसि दे॒वो दे॒वैः स॑हस्रजित् ।
दू॒तो ह॒व्या क॒विर्व॑ह ॥

पदपाठः

सम्ऽइ॑द्धः । अ॒द्य । रा॒ज॒सि॒ । दे॒वः । दे॒वैः । स॒ह॒स्र॒ऽजि॒त् ।
दू॒तः । ह॒व्या । क॒विः । व॒ह॒ ॥

सायणभाष्यम्

हेअग्ने देवैर्व्यवहर्तृभिः ऋत्विग्भिः समिद्धः सम्यग्दीपितोदेवः अतएवदीप्यमानः समिद्धैर्वादेवैः सहितः समिद्धःसन् अद्यास्मिन्यागदिनेराजसिईशिषे हेसहस्रजित् सहस्रस्यधनस्यैतत् संख्याकानां- शत्रूणांवाजेतः ततः दूतः देवानांदूतवत् यज्ञादिवार्ताहरः आह्वातावा अग्निर्देवानांदूतआसीदितिश्रु- तेः । कविः क्रान्तदर्शी ईदृशस्त्वंहव्याअस्मदीयानिहवींषिवह देवेभ्यः प्रापय ॥ १ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः