मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४, ऋक् ३

संहिता

अ॒ग्निं दे॒वासो॒ मानु॑षीषु वि॒क्षु प्रि॒यं धु॑ः क्षे॒ष्यन्तो॒ न मि॒त्रम् ।
स दी॑दयदुश॒तीरूर्म्या॒ आ द॒क्षाय्यो॒ यो दास्व॑ते॒ दम॒ आ ॥

पदपाठः

अ॒ग्निम् । दे॒वासः॑ । मानु॑षीषु । वि॒क्षु । प्रि॒यम् । धुः॒ । क्षे॒ष्यन्तः॑ । न । मि॒त्रम् ।
सः । दी॒द॒य॒त् । उ॒श॒तीः । ऊर्म्याः॑ । आ । द॒क्षाय्यः॑ । यः । दास्व॑ते । दमे॑ । आ ॥

सायणभाष्यम्

देवासोदेवाः क्षेष्यन्तः स्वर्गंप्रतिगच्छन्तःसन्तः पूर्वंमानुषीषुमनुष्यसंबन्धिनीषुविक्षुप्रजासु प्रियंदेवानांप्रीणयितारमग्निं धुः अधुः स्थपितवन्तः तत्रदृष्टान्तः—क्षेष्यन्तोमित्रंन रायंप्रतिगच्छ- न्तोनरामित्रंप्रियंसखायंस्वगृहरक्षार्थंस्थापयन्ति तद्वत् एवंदेवैःस्थापितोयोग्निर्दास्वतेहविर्दत्तवते- यजमानायतदर्थंदमतदीयेयागगृहेआआहितः स्थापितः दक्षाय्यः समर्धयितादातावा सोग्निः उशतीः कामयमानाः ऊर्म्याः रात्रीः सर्वासुरात्रिषुआदीदयत् दीप्यतेसर्वतः सर्वरात्रीरादीपयतिवा ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४