मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २८, ऋक् ६

संहिता

अपो॒ सु म्य॑क्ष वरुण भि॒यसं॒ मत्सम्रा॒ळृता॒वोऽनु॑ मा गृभाय ।
दामे॑व व॒त्साद्वि मु॑मु॒ग्ध्यंहो॑ न॒हि त्वदा॒रे नि॒मिष॑श्च॒नेशे॑ ॥

पदपाठः

अपो॒ इति॑ । सु । म्य॒क्ष॒ । व॒रु॒ण॒ । भि॒यस॑म् । मत् । सम्ऽरा॑ट् । ऋत॑ऽवः । अनु॑ । मा॒ । गृ॒भा॒य॒ ।
दाम॑ऽइव । व॒त्सात् । वि । मु॒मु॒ग्धि॒ । अंहः॑ । न॒हि । त्वत् । आ॒रे । नि॒ऽमिषः॑ । च॒न । ईशे॑ ॥

सायणभाष्यम्

हेवरुण भियसं भयं मत् मत्तः सुसुष्ठुअपोम्यक्षअपगमय हेमम्नाट् सम्यग्राजमान हेऋतावः सत्य- वन् यज्ञवन्वावरुण मामां अनुगृभाय अनुगृहाण छन्दसिशायजपीतिश्नःशायजोदेशः हृग्रहोर्भइति- भत्वम् अपिच दामेववत्सात् यथादोग्धावत्ससकाशात् बन्धनींरज्जुंविमुञ्चति तथा अंहः पापंमत्स- काशाद्विमुमुग्धि विमुञ्च छान्दसःशपःश्लुः पृथक्कुरु त्वदारेत्वत्तोदूरदेशेवर्तमानः त्वदन्यइत्यर्थः त्व- त्तोन्यःकश्चित् निमिषश्चन निमेषस्यापि अक्षिपक्ष्मचलनस्यापि नहिईशे नेष्टे त्वमेवईश्वरइत्यर्थः लोपस्तआत्मनेपदेष्वितितलोपः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०