मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ७, ऋक् ७

संहिता

अ॒ध्व॒र्युभि॑ः प॒ञ्चभि॑ः स॒प्त विप्रा॑ः प्रि॒यं र॑क्षन्ते॒ निहि॑तं प॒दं वेः ।
प्राञ्चो॑ मदन्त्यु॒क्षणो॑ अजु॒र्या दे॒वा दे॒वाना॒मनु॒ हि व्र॒ता गुः ॥

पदपाठः

अ॒ध्व॒र्युऽभिः॑ । प॒ञ्चऽभिः॑ । स॒प्त । विप्राः॑ । प्रि॒यम् । र॒क्ष॒न्ते॒ । निऽहि॑तम् । प॒दम् । वेरिति॒ वेः ।
प्राञ्चः॑ । म॒द॒न्ति॒ । उ॒क्षणः॑ । अ॒जु॒र्याः । दे॒वाः । दे॒वाना॑म् । अनु॑ । हि । व्र॒ता । गुरिति॒ गुः ॥

सायणभाष्यम्

उद्गातृवर्गव्यतिरिक्ता द्वादशर्त्विजो भवंति । तत्र सप्त वष्ट्कर्तारः । पंचान्येऽध्वरं नयंति । तैः पंचभिरध्वर्युभिः सह सप्त विप्रा मेधाविनो होत्रका वेर्गमनस्वभावस्याग्नेः प्रियं निहितमाहवनीयाख्यं पदं रक्षंते । पालयंति । प्रांचः सोमपानार्थं प्राङ्मुखा गच्छंतोऽजुर्या जरयितुमशक्या उक्षणः सोमरसस्य सेक्तारो देवाः स्तोतारो मदंति । हृष्यन्ति । किंच ते देवा देवानां संबन्धीनि व्रता व्रतानि यज्ञानुगुः । अन्वगच्छन् । हि प्रसिद्धौ । अग्नेः प्रसादाद्देवा यज्ञान् लब्धवन्त इत्यर्थः । रक्षन्ते । रक्श पलने । व्यत्ययेनात्मने पदम् । निघातः । निहितम् । डुधाञ् धारण पोषणयोरित्यस्य कर्मणि निष्ठायां दधातेर्हितिरि हिरादेशः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । वेः । वी कांतिगत्यादिषु । अस्माद्विच् । सार्वधातुकार्धधातुकयोः । पा. ७-३-८४ । इति गुणः । ङसि ङिसोश्चेति पूर्वरुपत्वम् । प्रांचः । अनिगंतोऽञ्चचाविति पूर्वपदप्रकृतिस्वरत्वम् । मदन्ति । मदी हर्षे । निघातः । गुः । इण् गतावित्यस्माल्लुङि रूपम् । इणो गा लुङीति गादेशः । अत इति झेर्जुसादेशः । बहुलं छन्दसीत्यडभानः । हितब्दयोगान्ननिहन्यते ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः