मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ११, ऋक् १

संहिता

अ॒ग्निर्होता॑ पु॒रोहि॑तोऽध्व॒रस्य॒ विच॑र्षणिः ।
स वे॑द य॒ज्ञमा॑नु॒षक् ॥

पदपाठः

अ॒ग्निः । होता॑ । पु॒रःऽहि॑तः । अ॒ध्व॒रस्य॑ । विऽच॑र्षणिः ।
सः । वे॒द॒ । य॒ज्ञम् । आ॒नु॒षक् ॥

सायणभाष्यम्

विश्वामित्रः स्तौति । होता देवानामाह्वाता पुरोहितः पुरत ऎवाभिमतफल सम्पादनक्त्वेन हितकारी । युअद्वा पुरः पूर्वभाग आवहनीयरूपेण हितो निहिति इति पुरोहिततः । अध्वरस्य यज्ञस्य विचर्षणिर्विशेषेण द्रष्टा विचर्षणिर्विश्वचर्षणिरिति तन्नामसु पाठात् । स तथाविधोऽग्निरानुषगानुपूर्व्येण सक्तं यज्ञमग्निष्टोमादिकं वेद । जानाति । वेद । विद ज्ञाने । विदो लटो वेति तिपो णलादेशः । लघूपदगुणः । निघातः । आनुषक् । आ समन्तादनुषजतीत्यानुषक् । षन्च सङ्गे । धातुषकारस्य सकारः । क्विप् चेति क्विप् । आनिदितामित्युपधालोपः । उपसर्गात्सुनोतीति षत्वम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः