मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ११, ऋक् ३

संहिता

अ॒ग्निर्धि॒या स चे॑तति के॒तुर्य॒ज्ञस्य॑ पू॒र्व्यः ।
अर्थं॒ ह्य॑स्य त॒रणि॑ ॥

पदपाठः

अ॒ग्निः । धि॒या । सः । चे॒त॒ति॒ । के॒तुः । य॒ज्ञस्य॑ । पू॒र्व्यः ।
अर्थ॑म् । हि । अ॒स्य॒ । त॒रणि॑ ॥

सायणभाष्यम्

यज्ञस्याग्निष्टोमादेः केतुः प्रज्ञापकः पूर्व्यः पूर्वे भवशिरन्तनः स तथाविधोऽग्निर्धिया प्रज्ञया चेतति । सर्वं जानीते । अस्यै तादृशस्याग्नेरर्थं गमनस्वभावम् । तेजोऽस्याकाशे दृश्यमानस्य तमसस्तरणि हि । तारकं खलु । निर्वर्तकमिति यावत् ॥ चेतु । चिती संज्ञाने । निघातः । अर्थम् । ऋ गतौ उषिकुषिगर्तिभ्यस्थन्निति धन् । गुणः । नित्त्वादाद्युदात्तः । तरणि । तॄ प्लवनतरणयोः । अर्तिसृभृधृधमीत्यादिना निप्रत्ययः । गुणः । प्रत्ययस्वरः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः