मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ११, ऋक् ४

संहिता

अ॒ग्निं सू॒नुं सन॑श्रुतं॒ सह॑सो जा॒तवे॑दसम् ।
वह्निं॑ दे॒वा अ॑कृण्वत ॥

पदपाठः

अ॒ग्निम् । सू॒नुम् । सन॑ऽश्रुतम् । सह॑सः । जा॒तऽवे॑दसम् ।
वह्नि॑म् । दे॒वाः । अ॒कृ॒ण्व॒त॒ ॥

सायणभाष्यम्

सहसः सूनुं बलस्य् पुत्रं मथनरूपेण बलेन निष्पाद्यमानत्वात् सनशुत्रं सनातनत्वेन प्रसिद्धं जातवेदसं जातप्रज्ञं शमिममग्निं देवा हविर्भुजो देवा वह्निं हविषां वोढारमकृण्वत । अकुर्वत ॥ सनुश्रुतम् । शुश्रवणे । कर्मणि क्तः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । वह्निम् । वह प्रापणे । निरित्यनुवृत्तौ वहिश्रीत्यादिना निप्रत्ययः । अकृण्वत । कृवि हिंसाकरणयोः । इदित्त्वान्नुम् । धिन्विकृण्व्योरच्छेत्युप्रत्ययः । अकारश्चान्तादेशः । लङ् व्यत्ययेनात्मनेपदम् । निघातः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः