मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ११, ऋक् ७

संहिता

अ॒भि प्रयां॑सि॒ वाह॑सा दा॒श्वाँ अ॑श्नोति॒ मर्त्य॑ः ।
क्षयं॑ पाव॒कशो॑चिषः ॥

पदपाठः

अ॒भि । प्रयां॑सि । वाह॑सा । दा॒श्वान् । अ॒श्नो॒ति॒ । मर्त्यः॑ ।
क्षय॑म् । पा॒व॒कऽशो॑चिषः ॥

सायणभाष्यम्

दाश्वान् हविषां दाता मर्त्यो मनुष्यो यजमानो वाहसा हविषां वाहकेनाग्निना प्रयांस्यन्नान्यभ्यश्नोति । अभितः सर्वतः प्राप्नोति । किञ्च पावकशोचिषः शोधकदीप्तेरग्नेः सकाशात् क्षयं गृहं जाभ्यश्नोति ॥ प्रयांसि प्रीञ तर्पणे । अस्माद्धातोरन्तर्भावितण्यर्थादसुन्प्रत्ययः । प्रीणयन्ति भक्षमिति ष्रयांस्यन्नानि । नित्त्वादाद्युदात्तः । वाहसा । णिदित्यनुवृत्तौ वहिहाधाञ्छ्यश्छन्दसीत्यसुन् । दत्त्वादुपधावृद्धिः । नित्स्वरः । दाश्वान् । दातृ दान इत्यस्य क्वसौ दाश्वान्साह्वानिति व्याप्तौ । व्यत्ययेन परस्मैपदम् । निघातः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०