मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १६, ऋक् १

संहिता

अ॒यम॒ग्निः सु॒वीर्य॒स्येशे॑ म॒हः सौभ॑गस्य ।
रा॒य ई॑शे स्वप॒त्यस्य॒ गोम॑त॒ ईशे॑ वृत्र॒हथा॑नाम् ॥

पदपाठः

अ॒यम् । अ॒ग्निः । सु॒ऽवीर्य॑स्य । ईशे॑ । म॒हः । सौभ॑गस्य ।
रा॒यः । ई॒शे॒ । सु॒ऽअ॒प॒त्यस्य॑ । गोऽम॑तः । ईशे॑ । वृ॒त्र॒ऽहथा॑नाम् ॥

सायणभाष्यम्

उत्कील स्तौति । अयं यजनीयत्वेनाङ्गुल्या निर्दिश्यमानोग्निः सुवीर्यस्य शोभनसामर्थ्योपेतस्य महो महतः सौभगस्य सौभाग्यस्येशे । ईष्टे । ईश्वरो भवति । सर्वस्य बालारोग्यहेतुतया सौभागकारित्वात् । तथा गोमतो गवादिपशुयुक्तस्य स्वपत्यस्य शोभनापत्यस्य रायो धनस्येशे । ईष्टे । पुत्रपश्वाद्युद्देशेन क्रियमाण कर्मफलसम्पादकत्वेन तत्स्वामित्वात् । तथैवंभूतोऽग्निर्वृत्रहथानाम् । हननं हथः । शत्रुभूतपापविनाशनानामपीशे । ईष्टे । त्वयि समर्पितकर्मणामस्माकं त्वत्प्रसादात्पापक्षयो भवतीति तस्यापि स्वामी ॥ ईशे । ईश ऐश्वर्ये । आदादित्वाच्छल्प् लुक् । लोपस्य आत्मने पदेष्टिति तलोपः । पादादित्वादनिघातः । सौभगस्य सुभगस्य भावः सौभगम् । उद्गात्रादित्वादञ् । सर्वविधीनां छन्दसि विकल्पितत्वादत्रहृद्भगेत्यादिना प्राप्ताया उत्तरपदवृद्धेरभावः । रायः । ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । ईशे । निघातः । स्वप्त्यस्य । नञ्सुभ्यामित्युत्तरपदान्तोदात्तत्वम् । वृत्रहथानाम् । वृतु वर्तने । अस्मात् स्फायितञ्चिवञ्चीत्यादिना रक् प्रत्ययः । कित्त्वादगुणः । हन हिंसागत्योरित्यस्मात् हनिकुषिनीरमिकाशिभ्य इति क्थन् । कित्त्वादनुनासिक लोपः । कृदुत्तरपदप्रकृतिस्वरः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६