मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १६, ऋक् ५

संहिता

मा नो॑ अ॒ग्नेऽम॑तये॒ मावीर॑तायै रीरधः ।
मागोता॑यै सहसस्पुत्र॒ मा नि॒देऽप॒ द्वेषां॒स्या कृ॑धि ॥

पदपाठः

मा । नः॒ । अ॒ग्ने॒ । अम॑तये । मा । अ॒वीर॑तायै । री॒र॒धः॒ ।
मा । अ॒गोता॑यै । स॒ह॒सः॒ । पु॒त्र॒ । मा । नि॒दे । अप॑ । द्वेषां॑सि । आ । कृ॒धि॒ ॥

सायणभाष्यम्

सहसस्पुत्र बलस्य पुत्र हे अग्ने त्वंनोऽस्मान् आमतये शत्रुभूताय दारिद्र्याय मा रीरधः । संसिद्धान्विषयभूतान्मा कुरु । तथावीरतया अपुत्रतायै । आवीरशब्देन तद्वान् लक्ष्यते । वीरस्य भावो वीरता । नवीरता आवीरता । तस्यै अस्मानपुत्रताया विषयभूतान्मा कुरु । तथा त्वमस्मानगोतायै गवादिपशुसम्पत्त्य भावस्य विषयभूतान्मा कुरु । किञ्चास्मान्निदे निन्दाया विषयभुत्मान्मा कुरु । मा विधेहि । तथा त्वं द्वेषांसि कर्मापराधनिमित्तान् द्वेषांश्चापाकृधि । अपाकुरु । निवारय ॥ अवीरतायै । वीरा अस्य सन्तीति वीरः । आर्शाअदित्वादच् । तस्य भावो वीरता । तस्य भावस्त्वतलाविति तल् । न वीरता आवीरता । नञः स्वरे प्राप्ते परादिश्छन्दसि बहुलमिति नञुत्तरस्यादेरुदात्तता । रीरधः । राध साध संसिद्धौ । अस्माण्ण्यन्ताच्छान्दसे लुङु णिश्रिद्रुस्रुभ्य इति च्लेश्चङादेशः । णेरनिटीति णिलोपः । णौ चङ्युपधाया इत्युपधाह्रस्वः । चङीति द्विर्वचनम् । सन्वल्लघिनि चङ् पर इति सन्वद्भावः । सन्यत इत्यभ्यासस्येत्वम् । तस्य दीर्घो लघोरिति दीर्घः । न माङ् योग इत्यडभावः । निघातः । अगोतायै । गोशब्देन गोमान् लक्ष्यते । न गौरगौः । अगोर्भावोऽगोता । तस्य भाव इति तल् । लित्स्वरः । सहसस्पुत्र । सुबामन्त्रिते पराङ्गवत्स्वर इति पराङ्गवद्भावात्सहसपुत्र इत्येतयोः सर्वानुदात्तत्वम् । निदे । णिदि कुत्सायाम् । अस्मात्संपदादित्वाद्भावे क्विप् । अनित्यमागमशासनमिति नुमभावः । सावेकाच इति विभक्तेरुदात्तता ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६