मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १९, ऋक् ४

संहिता

भूरी॑णि॒ हि त्वे द॑धि॒रे अनी॒काग्ने॑ दे॒वस्य॒ यज्य॑वो॒ जना॑सः ।
स आ व॑ह दे॒वता॑तिं यविष्ठ॒ शर्धो॒ यद॒द्य दि॒व्यं यजा॑सि ॥

पदपाठः

भूरी॑णि । हि । त्वे इति॑ । द॒धि॒रे । अनी॑का । अग्ने॑ । दे॒वस्य॑ । यज्य॑वः । जना॑सः ।
सः । आ । व॒ह॒ । दे॒वऽता॑तिम् । य॒वि॒ष्ठ॒ । शर्धः॑ । यत् । अ॒द्य । दि॒व्यम् । यजा॑सि ॥

सायणभाष्यम्

हे अग्ने देवस्य द्योतमानस्य तव सम्बन्धिनो यज्यवो यष्टारोऽध्वर्य्७उप्रभृतयो जनासो जना भूरीणि बहून्यनीका अनीकानि सेनारूपतया सर्वत्र प्रसृतानि ज्वालारूपाणि तेजांस्याहुतिप्रक्षेपेण त्वे त्वयि दधिरे हि । विदधिरे खलु । चक्रुरिति यावत् । स तादृशस्त्वं देवतातिं यष्टव्यदेवानिह कर्मण्यावह । आह्वय । हे यविष्ठ युवतम यद्यस्मात्कारणादद्यास्मिन्कर्मणि दिव्यं दिवि भवं देवसम्बन्धि शर्धस्तेजस्त्वं यजासि यजसि । तस्माद्देवानाह्वयेति शेषः ॥ दधिरे । दधातेर्लिटि रूपम् । हियोगादनिघातः । चित्त्वादन्तोदात्तः । यज्यवः । यज देवपूजादिषु । यजिमनिशुन्धिदसिजनिभ्यो युजिति युच् । व्यत्ययेनाद्युदात्तत्वम् । देवतातिम् । देवशब्दात्स्वार्थे सर्वदेवात्तातिलिति तातिल् । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । यजासि । यजेर्लेट्याडागमः । यद्योगादनिघातः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९