मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २०, ऋक् २

संहिता

अग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्था॑ ति॒स्रस्ते॑ जि॒ह्वा ऋ॑तजात पू॒र्वीः ।
ति॒स्र उ॑ ते त॒न्वो॑ दे॒ववा॑ता॒स्ताभि॑र्नः पाहि॒ गिरो॒ अप्र॑युच्छन् ॥

पदपाठः

अग्ने॑ । त्री । ते॒ । वा॒जि॑ना । त्री । स॒धऽस्था॑ । ति॒स्रः । ते॒ । जि॒ह्वाः । ऋ॒त॒ऽजा॒त॒ । पू॒र्वीः ।
ति॒स्रः । ऊं॒ इति॑ । ते॒ । त॒न्वः॑ । दे॒वऽवा॑ताः । ताभिः॑ । नः॒ । पा॒हि॒ । गिरः॑ । अप्र॑ऽयुच्छन् ॥

सायणभाष्यम्

हे अग्ने ते तव त्री वाजिना आज्यौषधिसोमात्मकानि त्रीण्यन्नानि त्री षधास्था त्रीण्याग्रीध्रीयादीनि धिष्ण्यानि स्थानानि । यदैकाहाहीनसत्राख्यानि त्रीणि स्थानानि । यद्वा त्रयो लोकाः । ऋतजात ऋतेषु सत्यभूतेषु यज्ञेषु समुत्पन्न हे अग्ने ते तव पूर्वीर्देवानामुदरपुरयित्र्यस्तिस्रो गार्हपत्याद्या जिह्वाः । हे अग्ने ते तव देवताता देवैरभिलषितास्तिस्रस्तन्वः पवमानपावकशुच्यात्मकानि त्रीणि शरीराणि । एवंभुतस्त्वमप्रयुच्छन् अप्रमाद्यन् सावधानो भूत्वा ताभिस्तनूभिर्नोऽस्माकं स्तोतॄणां गिरः स्तोत्रशस्त्रादीनि वाक्यानि पाहि । पालय । तिस्रः । तिसृभ्यो जस इति जस उदात्तत्वम् । जिह्वाः । लिह अस्वादने । लिहन्त्याभी रसानिति शेवायह्वजिह्वाग्रीवाप्वामीवा इति निपातनाद्वन् । लकारस्य जकारः । गुणाभावः । व्यत्ययेनान्तोदात्तत्वम् । देववाताः । वागतिगन्धनयोः । अस्मात्कर्मणि क्तः । तृतीया कर्मणीति पूर्वपदप्रकृति स्वरत्वम् । पाहि । पा रक्षण इत्यस्य लोटि रूपम् । निघातः । अप्रयुच्छन् । युच्छ प्रमादे न ञ् स्वरः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०