मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २०, ऋक् ३

संहिता

अग्ने॒ भूरी॑णि॒ तव॑ जातवेदो॒ देव॑ स्वधावो॒ऽमृत॑स्य॒ नाम॑ ।
याश्च॑ मा॒या मा॒यिनां॑ विश्वमिन्व॒ त्वे पू॒र्वीः सं॑द॒धुः पृ॑ष्टबन्धो ॥

पदपाठः

अग्ने॑ । भूरी॑णि । तव॑ । जा॒त॒ऽवे॒दः॒ । देव॑ । स्व॒धा॒ऽवः॒ । अ॒मृत॑स्य । नाम॑ ।
याः । च॒ । मा॒या । मा॒यिना॑म् । वि॒श्व॒म्ऽइ॒न्व॒ । त्वे इति॑ । पू॒र्वीः । स॒म्ऽद॒धुः । पृ॒ष्ट॒ब॒न्धो॒ इति॑ पृष्टऽबन्धो ॥

सायणभाष्यम्

देवद्योतमान जातवेदो जातप्रज्ञ स्वधावोन्नवह्ने अग्नेऽमृतस्य मरणधर्मरहितस्य तव सम्बन्धिनो देवा भूरीणि बहूनि नाम नामानि तेजांसि त्वे त्वयि सन्दधुः । संदधिरे । किञ्च । विश्वमिन्व विश्वस्य सन्तर्पक पृष्टबन्धो अपेक्षितफलप्रश्नविषयाणां स्तोतॄणां बन्धो हे अग्ने मायिनामसुराणां पूर्वीर्भूयसीर्यामाया देवास्त्व्यि सम्दधुः सम्प्रयुयुजिरे तास्त्वयि सन्ति । तस्माद्यज्ञविघ्नकारिणां मायिनां मायाः परिहृत्यास्मदीयं यज्ञं पालयेति भावः ॥ स्वधावः । स्वधास्यास्तीति मतुप् । मतुवसो रुरिति नकारस्य रुः । अमृतस्य । नङो जरमरमित्रमृता इत्युत्तरपदाद्युदात्तत्वम् । नाम णम प्रह्वत्वे । नमन् सीमन् व्योमन्नित्यादिना मनिन्प्रत्ययांतत्वेन निपातनात्मकारलोपो दीर्घश्च । निमयन्ति सर्वानपि स्वाश्रयभूतान्पुरुषानिति नामानि तेजांसि । सुपां सुलुगिति सुपो लुक् । नित्त्वादाद्युदात्तः । मायिनाम् । माया एषां सन्तीति व्रीह्यादित्वादिनिः । यस्येति लोपः । प्रत्ययस्वरः । विशमिन्व । इवि व्याप्तिप्रीणनयोरित्यस्माद्विश्वशब्द उपपदे कर्मण्यण्णित्यण्प्रत्ययः । धातूपदेशावस्थायामिदितो नुमिति नुमि प्राप्ते लघूपधगुणो नभवति । विश्वमिन्वति प्रीणयतीति विश्वमिन्वः । तत्पुरुषे कृ्ति बहुलमिति द्वितीयाया अलुक् । आमन्त्रितत्वान्निघातः । सन्दधुः । डुधाञ् धारणपोषणयोरित्यस्य लिट्युसि रूपम् । यद्वृत्तयोगादनिघातः । प्रत्ययस्वरः । पृष्टबन्धो । प्रच्छ ज्ञीप्सायामित्यस्य कर्मणि निष्ठायां ग्रहिज्यावयीत्यादिना सम्प्रसारणम् । व्रश्चादिना षत्वम् । बन्ध बन्धन इत्यस्मात् शॄस्वृस्निहीत्यादिना उप्रत्ययः । षश्ठीसमासः । आमन्त्रितत्वान्निघातः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०