मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २१, ऋक् ४

संहिता

तुभ्यं॑ श्चोतन्त्यध्रिगो शचीवः स्तो॒कासो॑ अग्ने॒ मेद॑सो घृ॒तस्य॑ ।
क॒वि॒श॒स्तो बृ॑ह॒ता भा॒नुनागा॑ ह॒व्या जु॑षस्व मेधिर ॥

पदपाठः

तुभ्य॑म् । श्चो॒त॒न्ति॒ । अ॒ध्रि॒गो॒ इत्य॑ध्रिऽगो । श॒ची॒ऽवः॒ । स्तो॒कासः॑ । अ॒ग्ने॒ । मेद॑सः । घृ॒तस्य॑ ।
क॒वि॒ऽश॒स्तः । बृ॒ह॒ता । भा॒नुना॑ । आ । अ॒गाः॒ । ह॒व्या । जु॒ष॒स्व॒ । मे॒धि॒र॒ ॥

सायणभाष्यम्

अध्रिगो अधृतगमन सततगमनस्वभाव । अत एव शचीवः शक्तिमन् हे अग्ने तुभ्यं त्वदर्थं मेदसो मेदोरूपस्य हविषो घृतस्य स्तोकासो बिन्दवः श्चोतन्ति । स्रवन्ति । तस्मात्कविशस्तः कविभिः कर्माभिज्ञैर्होत्रादिभिः स्तुतस्त्वत्वं बृहता प्रभुतेन भानुना तेजसा सहितः सन् आगाः । अस्मदीयं पशुयागमभ्यागच्छ । आगत्य च मेधिर प्रज्ञावन्नग्ने हव्या अस्माभिर्दीयमानानि वपादीनि हवींषि जुषस्व सेवस्य ॥ अध्रिगो । गमनं गौरिति गम् लृ सृप् लृ गतावित्यस्य भावे गमेर्डोरिति डोः । अधृता गौर्येनेत्यत्र गोस्त्रियोरुपसर्जनस्येति गोशब्दस्य ह्रस्वत्वं धृतशब्दस्य पृषोदरादित्वात् ध्रिभावः । सम्बोधने सम्बुद्धौ च । पा. ७-३-१०६ । इति गुणः । अपादादित्वान्निघातः । शचीवः । मतुपो मतुवसो रुरिति रुत्वम् । कविशस्तः । शन्सु स्तुतावित्यस्य निष्हायामनुनासिकलोपः । यस्य विभाषेतीट् प्रतिषेधः । थाथघञ् क्ताजबित्रकाणामित्यन्तोदात्तत्वम् । भानुना । भा दीप्तौ । दाभाभ्यां नुरिति कर्तरि नुः । प्रत्ययस्वरः । अगाः । इण् गतावित्यस्य छान्दसे लुङ् इणो गेति गादेशः । गातिस्थेति सिचो लोपः । निघातः । मेधिर । मेधारथाभ्यामिरनिरचौ व्यक्तव्यावितीरन् । आमन्त्रितत्वान्निघातः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१