मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २२, ऋक् १

संहिता

अ॒यं सो अ॒ग्निर्यस्मि॒न्त्सोम॒मिन्द्र॑ः सु॒तं द॒धे ज॒ठरे॑ वावशा॒नः ।
स॒ह॒स्रिणं॒ वाज॒मत्यं॒ न सप्तिं॑ सस॒वान्त्सन्त्स्तू॑यसे जातवेदः ॥

पदपाठः

अ॒यम् । सः । अ॒ग्निः । यस्मि॑न् । सोम॑म् । इन्द्रः॑ । सु॒तम् । द॒धे । ज॒ठरे॑ । वा॒व॒शा॒नः ।
स॒ह॒स्रिण॑म् । वाज॑म् । अत्य॑म् । न । सप्ति॑म् । स॒स॒वान् । सन् । स्तू॒य॒से॒ । जा॒त॒ऽवे॒दः॒ ॥

सायणभाष्यम्

गाथी ब्रूते । अयमुत्तरवेद्यामाधुर्यधिकरणभूतावहनीयरूपतया दृश्यमानोऽग्निः स तथाविधः खलु वावशानः सोमं कामयमान इन्द्रो यस्मिन्नग्नौ सुतमभिषवादिसम्स्कारोपेतं सोमं जठरे स्वोदरे दधे दधार । तस्मात्तादृशमहिमोपेतः सोऽग्निरिति पुर्वेणान्वयः । किञ्च । हे जातवेदः सहस्रिणम् । सहस्रं नाना रूपतां युद्धे यो भजति स सहस्री । तमत्यं वेगवशादतनशीलं सप्तिं न अश्वमिव वाजं अज्यौषधिसोमाद्यनेकप्रकारं हविर्लक्षणमन्नं ससवान् भेजिवान् सन् त्वं स्तूयसे । स्तोतृभिरस्माभिः स्तूयमानो वर्तसे ॥ दधे । दधातेर्लिटि लिटस्तझयोरेशिरेजिति तप्रत्ययस्य एशित्यादेशः । यद्वृत्तयोगादनिघातः । प्रत्ययस्वरः । वावशानः । वश कान्तावित्यस्य यञ्लुकि दीर्घोऽकित इत्यभ्यासस्य दीर्घः । व्यत्ययेन शानच् । चित्स्वरः । ससवान् । षण सम्भक्तौ । क्वसाविडभावः । नलोपः । प्रत्ययस्वरः । स्तूयसे । ष्टुञ् स्तुतौ । क्रमणि यक् । अकृत्सार्वधातुकयोरिति दीर्घः । निघातः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२