मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २३, ऋक् २

संहिता

अम॑न्थिष्टां॒ भार॑ता रे॒वद॒ग्निं दे॒वश्र॑वा दे॒ववा॑तः सु॒दक्ष॑म् ।
अग्ने॒ वि प॑श्य बृह॒ताभि रा॒येषां नो॑ ने॒ता भ॑वता॒दनु॒ द्यून् ॥

पदपाठः

अम॑न्थिष्टाम् । भार॑ता । रे॒वत् । अ॒ग्निम् । दे॒वऽश्र॑वाः । दे॒वऽवा॑तः । सु॒ऽदक्ष॑म् ।
अग्ने॑ । वि । प॒श्य॒ । बृ॒ह॒ता । अ॒भि । रा॒या । इ॒षाम् । नः॒ । ने॒ता । भ॒व॒ता॒त् । अनु॑ । द्यून् ॥

सायणभाष्यम्

हे अग्ने भारता भारतौ भरतसृ पुत्रौ देवश्रवा देववातश्चेत्युभौ सुदक्षं शोभनसामर्थ्योपेतं रेवत् रयिमन्तमग्निमङ्गनादिगुणोपेतं त्वाममन्थिष्टाम् । अग्निष्टोमादिकर्मप्राप्त्यर्थमलूलुडताम् । मथनेन त्वामुत्पादितवन्तावित्यर्थः । तादृशस्त्वं बृहता प्रभूतेन राया धनेन सहितः सन् अभि अभिमुखो भूत्वा वि पठ्य । अस्मान्वितेषेणानुग्रहदृष्ट्या वीक्षस्व । किञ्च । अनुद्युन् । द्युशब्जोऽहर्वाचि वस्तोर्द्युरिति तन्नामसु पाठात् । द्यूननु सर्वेषु दिवसेषु नोऽस्माकमिषामन्नानां नेता अनेता भवतात् । भव ॥ अमन्थिष्टाम् । मन्थ विलोडन इत्यस्माल्लुङि सिच् । वदव्रजहलन्तस्याचः । पा. ७-२-३ । इति वृद्धौ प्राप्तायां नेटीति प्रतिषेधः । तस्थस्थमिपामित्यादिना तसस्तामादेशः । पादादित्वादनिघातः । अट् स्वरः । भारता । भरतस्यापत्यमित्यर्थ उत्सादित्वादञ् । तद्भितेष्वचामादेरित्यादिवृद्धिः । ञित्स्वरः । रेवत् । रयिशब्दान्मतुप् । वत्वोदात्तत्वसम्प्रसारणपरपुर्वत्वगुणसुब्लोपाः । देवश्रवाः । श्रु श्रवणे । असुन्निति कर्मण्यसुन् । देवैः श्रूयते प्रख्याप्येतेऽसाविति देवश्रवा ऋषिः । कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं चेत्यौणादिकसूत्रात्पूर्व्पदस्वरः । देववातः । वा गतिगन्धनयोः । अस्मात्कर्मणि क्तः । देवैरिष्यमाणतया प्राप्तो देववात ऋषिः । तृतीया कर्मणेति पूर्वपदप्रकृतिस्वरः । द्यून् । द्यु अभिगमने द्युत दीप्तौ वा । ङि च्चेत्यनुवृत्तौ द्युयुभ्यां चेति भोजसूत्रेण डु प्रत्ययो ङेच्च । द्युतेरश्र्वादयश्च । उ. ५-२९ । इति डुन् प्रत्ययः । भिगच्छन्त्यस्मिन् स्वं स्वमभितं देशं प्राणिन इति द्योतते किरणसम्बन्धादिति वा द्युर्दिवसः । प्रथमयोरिति सवर्णदीर्घः । तस्माच्छसो नः पुंसि । पा. ६-१-१-३ । इति सकारस्य नकारः । एकादेशस्वरः ॥ २ ॥ अर्णाम्स्यस्मिन्सन्तीति मतुबर्थे वप्रकरणेऽन्येभ्योपि दृश्यन्त इति वप्रत्ययः । अर्णसः सलोपश्चेति सलोपः । प्रत्ययस्वरः । सृचक्षाः चक्षिङ् व्यक्तायां वाचि । अभिव्यक्तवाग्वाच्ययं धातुरत्राभिव्यक्तिमात्रे वर्तते । चक्षेर्बहुलं शिच्चेत्यसुन् । कृदुत्तरपदप्रकृतिस्वरः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३