मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २५, ऋक् ५

संहिता

अग्ने॑ अ॒पां समि॑ध्यसे दुरो॒णे नित्य॑ः सूनो सहसो जातवेदः ।
स॒धस्था॑नि म॒हय॑मान ऊ॒ती ॥

पदपाठः

अग्ने॑ । अ॒पाम् । सम् । इ॒ध्य॒से॒ । दु॒रो॒णे । नित्यः॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । जा॒त॒ऽवे॒दः॒ ।
स॒धऽस्था॑नि । म॒हय॑मानः । ऊ॒ती ॥

सायणभाष्यम्

सहसः सूनो बलस्य पुत्र जातवेदो जातप्रज्ञ हे अग्ने नित्योऽविनाशी ऊती ऊत्या रक्षणेन सधस्थानि प्राणिनां निवासभूताम्ल्चोकान्महयमानः परिचरं स्त्वमपां दुरोणेऽपां स्थानेऽतरिक्षे समिध्यसे । सम्यग्दीप्यसे ॥ दुरोणे । अव रक्षण इत्यस्मादौणादिको नक्प्रत्ययः । ज्वरत्वरेत्यादिना ऊट् । गुणः दुरोण इति गृहनाम । दुरवा भवन्ति । नि. ४-५ । इति यास्कः । प्रत्यय स्वरः । महयमानः मह पूजायाम् । व्यत्ययेन शानच् । शानचो लसार्वधातुकस्वरेणानुदात्तत्वेणिच् स्वरः । ऊती । अव रक्षणादिषु । ऊतियूतिजूतीत्यादिना निपातनादन्तोदात्तः । सुपां सुलुगिति तृतीयायाः सवर्णदीर्घः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५