मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २७, ऋक् ११

संहिता

अ॒ग्निं य॒न्तुर॑म॒प्तुर॑मृ॒तस्य॒ योगे॑ व॒नुषः॑ ।
विप्रा॒ वाजै॒ः समि॑न्धते ॥

पदपाठः

अ॒ग्निम् । य॒न्तुर॑म् । अ॒प्ऽतुर॑म् । ऋ॒तस्य॑ । योगे॑ । व॒नुषः॑ ।
विप्राः॑ । वाजैः॑ । सम् । इ॒न्ध॒ते॒ ॥

सायणभाष्यम्

वनुषः कर्मसिद्ध्यर्थं सम्भजमाना विप्रा मेधाविनोऽध्वर्व्यादयो यन्तुरं सर्वस्य नियन्तारम् । यद्वा क्षिप्रं तन्तारम् । अप्तुरमपां प्रेरकं तमिममगिन्मृतस्य सत्यभूतस्य ज्योतिष्टोमादेर्योगे प्रयोगार्थं वाजैर्हविलक्षणैरन्नैः समिन्धते । सम्यग्दीपयन्ति ॥ यन्तुरम् । वर्णव्यत्ययः । यन्तारमित्यर्थम् । अप्तुरम् । तुर त्वरणे । अपस्तुतोर्ति त्वरयतीति क्विप् । कृदुत्तरपदप्रकृतिस्वरः । योगे । युजिर् योगे । भावे घञ् । चजोः कु घिण्ण्यतोरिति कुत्वं ञित्स्वरः । वनुषः वन षण सम्भक्तौ । जनेरुसिरित्यधिकारे बहुलवचनादस्मादप्युसिः । प्रत्ययस्वरः । इन्धते । ञे इन्धी दीप्तौ । निघातः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०