मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३६, ऋक् १०

संहिता

अ॒स्मे प्र य॑न्धि मघवन्नृजीषि॒न्निन्द्र॑ रा॒यो वि॒श्ववा॑रस्य॒ भूरे॑ः ।
अ॒स्मे श॒तं श॒रदो॑ जी॒वसे॑ धा अ॒स्मे वी॒राञ्छश्व॑त इन्द्र शिप्रिन् ॥

पदपाठः

अ॒स्मे इति॑ । प्र । य॒न्धि॒ । म॒घ॒ऽव॒न् । ऋ॒जी॒षि॒न् । इन्द्र॑ । रा॒यः । वि॒श्वऽवा॑रस्य । भूरेः॑ ।
अ॒स्मे इति॑ । श॒तम् । श॒रदः॑ । जी॒वसे॑ । धाः॒ । अ॒स्मे इति॑ । वी॒रान् । शश्व॑तः । इ॒न्द्र॒ । शि॒प्रि॒न् ॥

सायणभाष्यम्

जातकर्मण्यंसाभिमर्शनेऽस्मे प्रयन्धीत्येषा । आ. गृ. १-१५ । यद्यपि सा निर्दहेदिति वचनेन शंसने निषिद्धा तथाप्यभिमर्शनस्य शंसने चोदितत्वान्नोक्त दोषः ॥

मघवन्भनवन्नृजीषिन् गतसारसोमवन् हे इन्द्र विश्ववारस्य । विश्वैः सर्वैः सम्भजनीयतया वरणं यस्य तत् । भूरेर्भूरि बहु रायो धनम् । द्वितीयार्थे षष्ठी । अस्मे अस्मभ्यं प्र यन्धि । प्रयच्छ । किञ्च अस्मे अस्माकं जीवसे जीवनाय शतं शरदः सम्वत्सरान्धाः । देहि । शिप्रिन् शोभनहनो हे इन्द्र अस्मे अस्माकं शश्वतः । थश्वदिति बहुनाम । बहूईन्वीरान्पुत्रान्देहि । जीवसे । जीव प्राणधारन इत्यस्य तुमर्थेऽसेप्रत्ययः । प्रत्ययस्वरः । शश्वतः । टुओश्वि गतिवृद्ध्योः । अस्मात्संश्चद्वेहदित्यादिना अतिप्रत्यान्तत्वेन निपातनादिष्टरूपसिद्धिः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०