मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३८, ऋक् ५

संहिता

असू॑त॒ पूर्वो॑ वृष॒भो ज्याया॑नि॒मा अ॑स्य शु॒रुधः॑ सन्ति पू॒र्वीः ।
दिवो॑ नपाता वि॒दथ॑स्य धी॒भिः क्ष॒त्रं रा॑जाना प्र॒दिवो॑ दधाथे ॥

पदपाठः

असू॑त । पूर्वः॑ । वृ॒ष॒भः । ज्याया॑न् । इ॒माः । अ॒स्य॒ । शु॒रुधः॑ । स॒न्ति॒ । पू॒र्वीः ।
दिवः॑ । न॒पा॒ता॒ । वि॒दथ॑स्य । धी॒भिः । क्ष॒त्रम् । रा॒जा॒ना॒ । प्र॒ऽदिवः॑ । द॒धा॒थे॒ इति॑ ॥

सायणभाष्यम्

वृषभः कामानां वर्षकः पूर्वश्चिरन्तनोत एव ज्यायानिन्द्रोऽसूत । आपः ससर्ज । पूर्वीर्बह्व्य इमा अनेन सृष्टा आपोऽस्य तुरुधः सन्ति । तुचः पिपासाया रोधयित्र्यो भवन्ति । दिवो नपता दिवो न पातयितारौ हे राजानाविन्द्रावरुणौ प्रदिवः प्रकर्षेण द्योतमानस्य विदथस्य यज्ञकारिणः स्तोतुर्धीभिः स्तुतिभिः क्शत्रं धनं दधाथे । अस्मभ्यं दातुं धारयेथे । असूत षूङ् प्राणिगर्भविमोचन इत्यस्य लङि रूपम् । अडागमस्वरः । ज्यायान् । प्रशस्यशब्दादीयसुनि ज्य चेति ज्यादेशः । ज्यादादीयस इतीयस आदेराकारादेशः । नित्त्वादाद्युदात्तः । शुरुधः । पृषोदरादिः । नपाता । नभ्राण्नपादिति निपातनान्न ञः प्रकृतिभावः । आमन्त्रितत्वान्निघातः धीभिः । सावेकाच इति विभक्तेरुदात्तत्वम् । राजाना । आमन्त्रितत्वान्निघातः । दधाथे । दधातेर्लटि रूपम् । निघातः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३