मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३९, ऋक् २

संहिता

दि॒वश्चि॒दा पू॒र्व्या जाय॑माना॒ वि जागृ॑विर्वि॒दथे॑ श॒स्यमा॑ना ।
भ॒द्रा वस्त्रा॒ण्यर्जु॑ना॒ वसा॑ना॒ सेयम॒स्मे स॑न॒जा पित्र्या॒ धीः ॥

पदपाठः

दि॒वः । चि॒त् । आ । पू॒र्व्या । जाय॑माना । वि । जागृ॑विः । वि॒दथे॑ । श॒स्यमा॑ना ।
भ॒द्रा । वस्त्रा॑णि । अर्जु॑ना । वसा॑ना । सा । इ॒यम् । अ॒स्मे इति॑ । स॒न॒ऽजा । पित्र्या॑ । धीः ॥

सायणभाष्यम्

हे इन्द्र दिवश्च्त् द्योतमानात्सूर्यादपि पूर्व्या पूर्वकाले भवोषः कालसम्बन्धिन्या जायमाना या स्तुतिलक्षणा वाग्विभवति सेयं वाग्विदथे यज्ञे तस्यमाना जागृविः स्तुत्यस्य तव जागरणं कुर्वाणा भब्रा कल्याणान्यर्जुना शुक्लवर्णानि वस्त्राणि योग्यतया तेजांसि वसानान्मे अस्माकं पित्र्या पितृक्रमागता अत एव सनजा पुरातनी सती धीस्तव स्तुतिर्भवति ॥ दिवः । दिवेः क्विप् । ऊदिदमिति विघक्तेरुदात्तत्वम् । अर्जुना । अर्जेर्णिलुक्चेत्युनन् । नित्स्वरः । सनजा । जनेरन्येभ्योऽपो दृश्यत इति डः । प्रत्ययस्वरः । पित्र्या । पितृशब्दात्तत आतग इत्यर्थे पितुर्यच्चेति यत्प्रत्ययः । रीङृत इति रीङादेशः । यस्येति लोपः । यतोऽनाव इत्याद्युदात्तत्वं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५