मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४८, ऋक् ३

संहिता

उ॒प॒स्थाय॑ मा॒तर॒मन्न॑मैट्ट ति॒ग्मम॑पश्यद॒भि सोम॒मूधः॑ ।
प्र॒या॒वय॑न्नचर॒द्गृत्सो॑ अ॒न्यान्म॒हानि॑ चक्रे पुरु॒धप्र॑तीकः ॥

पदपाठः

उ॒प॒ऽस्थाय॑ । मा॒तर॑म् । अन्न॑म् । ऐ॒ट्ट॒ । ति॒ग्मम् । अ॒प॒श्य॒त् । अ॒भि । सोम॑म् । ऊधः॑ ।
प्र॒ऽय॒वय॑न् । अ॒च॒र॒त् । गृत्सः॑ । अ॒न्यान् । म॒हानि॑ । च॒क्रे॒ । पु॒रु॒धऽप्र॑तीकः ॥

सायणभाष्यम्

स इन्द्रो मातरमुपस्थाय प्रार्थयित्वान्नमैट्ट । तामन्नमयाचत । ईळिरध्येषणाकर्मेति यास्कः । ततस्तस्या ऊध ऊधसि क्शीररूपेण स्थितं तिग्मं दीप्तं सोममभ्यपश्यत् । सर्वतोऽदर्शत् । गृत्सः । अभिका~क्श्यते सर्वैर्देवैः शत्रुहननार्थमिति गृत्स इन्द्रः । अन्यान्सपत्नान्प्रयवयन् स्वस्वस्थानात्प्रकर्षेणोच्चालयन्नचरत् । सर्वत्र चरति । किञ्च पुरुधप्रतीकस्तेजोयोगाद्बहुधा विक्षिप्ताङ्गो महानि महान्ति वृत्रहननादीनि कर्माणि चक्ते । उपस्थाय । तिश्ठतेर्ल्यपि घुमास्थेतीत्वे प्राप्ते न ल्यपीति प्रतिषेधः । लित्स्वरः । ऐट्ट । ईळिर्याज्ञार्थः । तस्माल्लङि रूपम् । आडजादीनामित्याडागमः । ष्टुत्वम् । निघातः । तिग्मम् । तिज निशाने । अस्माद्युजिरुचितिजां कुश्चेति मक्प्रत्ययः कवर्गादेशश्च । प्रयवयन् । यु मिश्रणामिश्रणयोरित्यस्यण्यन्तस्य शतरि रूपम् । लित्स्वरः । गृत्सः । गृधु अभिकांक्षायाम् । गृधिपण्य़ोर्दकौ चेति सप्रत्ययो दकारश्चान्तादेशः । वृषादित्वादाद्युदात्तः । पुरुधप्रतीकः । पुरुशब्द इह संख्यावाची । संख्याया विधार्थे धेति धाप्रत्ययः । ह्रस्वश्छान्दसः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२