मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५०, ऋक् १

संहिता

इन्द्र॒ः स्वाहा॑ पिबतु॒ यस्य॒ सोम॑ आ॒गत्या॒ तुम्रो॑ वृष॒भो म॒रुत्वा॑न् ।
ओरु॒व्यचा॑ः पृणतामे॒भिरन्नै॒रास्य॑ ह॒विस्त॒न्व१॒॑ः काम॑मृध्याः ॥

पदपाठः

इन्द्रः॑ । स्वाहा॑ । पि॒ब॒तु॒ । यस्य॑ । सोमः॑ । आ॒ऽगत्य॑ । तुम्रः॑ । वृ॒ष॒भः । म॒रुत्वा॑न् ।
आ । उ॒रु॒ऽव्यचाः॑ । पृ॒ण॒ता॒म् । ए॒भिः । अन्नैः॑ । आ । अ॒स्य॒ । ह॒विः । त॒न्वः॑ । काम॑म् । ऋ॒ध्याः॒ ॥

सायणभाष्यम्

अयमिन्द्रः स्वाहा स्वाहाकृतमिमं सोमं पिबतु । यस्येन्द्रस्यायं सोमः । स इन्द्रो यज्ञं प्रत्यागत्य तुम्रः कर्मविघ्नकारिणां हिंसको वृषभो यष्टॄणामभिमतफलवर्षको मरुत्वान्मरुद्भिस्तद्वान् उरुव्यचाः प्रभूतव्याप्तिः सन् एभिरस्माभिर्दत्तैरन्नैः सोमादिलक्षणैर्हविर्भिरा पृणताम् । समन्तात्पूरयतु । ततोऽस्येन्द्रस्य सम्बन्धिनस्तन्वः शरीरस्य कामं पुश्ट्यादिलक्षणविषयमभिलाषं हविरस्माभिर्दत्तमा ऋध्याः । सर्वतः पूरयतु । तुम्रः । तुमिराहननार्थः । उरुव्यचाः । व्यचेरसुन् । व्यचेः कुटादित्वमनसीति वक्तव्यमित्यत्रानसीति पर्युदासत् ङित्त्वाभावः । कृदुत्तरपदस्वरः । ऋध्याः । रुध्नोतेराशीर्लिङि रूपं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४