मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५१, ऋक् ४

संहिता

नृ॒णामु॑ त्वा॒ नृत॑मं गी॒र्भिरु॒क्थैर॒भि प्र वी॒रम॑र्चता स॒बाधः॑ ।
सं सह॑से पुरुमा॒यो जि॑हीते॒ नमो॑ अस्य प्र॒दिव॒ एक॑ ईशे ॥

पदपाठः

नृ॒णाम् । ऊं॒ इति॑ । त्वा॒ । नृऽत॑मम् । गीः॒ऽभिः । उ॒क्थैः । अ॒भि । प्र । वी॒रम् । अ॒र्च॒त॒ । स॒ऽबाधः॑ ।
सम् । सह॑से । पु॒रु॒ऽमा॒यः । जि॒ही॒ते॒ । नमः॑ । अ॒स्य॒ । प्र॒ऽदिवः॑ । एकः॑ । ई॒शे॒ ॥

सायणभाष्यम्

हे इन्द्र सबाधः । रघोघ्नमन्त्रोच्चारनेन तद्विषयबाधया सह वर्तन्त इति सबाध ऋत्विजः । नृणां नृतमं मनुश्याणामतिशयेन स्वकर्मणि नेतारं वीरं सामर्थ्योपेतं त्वां गीर्भिः स्तुतिसाधनभूतैर्वाक्यैरुक्थ्यैः शस्त्रैश्चाभ्याभिमुख्येन प्रार्चत । प्रकर्षेणार्चन्ति । पुरुमायो वृत्रहननादिबहुकर्मा स इन्द्रः सहसे बलाय सं जिहीते । गमनोद्यमं करोति । किञ्च प्रदिवः पुरातन एकोऽसहायः स इन्द्रो नमो नमसोऽस्य हविर्लक्शणस्यान्नस्येशे । ईष्टे । यद्वा अस्य सर्वस्य जगत ईष्टे । तस्मा इन्द्राय नमः । नृणाम् । नामन्यतरस्यामिति विभक्तेरुदात्तत्वम् । अर्चत । अर्चतेर्लटि झेस्तादेशः तिङां ङो भवन्तीति वचनात् । सबाधः । बाधृविलोदने । क्विप् । वोपसर्जनस्येति सहस्य सत्वम् । कृदुत्तरपदस्वरः । पुरुमायः । अन्तोदात्तप्रकरणे त्रिचक्रादीनामुपसंख्यानमित्यन्तोदात्तत्वम् । ईशे । ईश ऐश्वर्य इत्यस्य लटि लोपस्त आत्मनेपदेष्विति तलोपः । निघातः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५