मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६१, ऋक् ४

संहिता

अव॒ स्यूमे॑व चिन्व॒ती म॒घोन्यु॒षा या॑ति॒ स्वस॑रस्य॒ पत्नी॑ ।
स्व१॒॑र्जन॑न्ती सु॒भगा॑ सु॒दंसा॒ आन्ता॑द्दि॒वः प॑प्रथ॒ आ पृ॑थि॒व्याः ॥

पदपाठः

अव॑ । स्यूम॑ऽइव । चि॒न्व॒ती । म॒घोनी॑ । उ॒षाः । या॒ति॒ । स्वस॑रस्य । पत्नी॑ ।
स्वः॑ । जन॑न्ती । सु॒ऽभगा॑ । सु॒ऽदंसाः॑ । आ । अन्ता॑त् । दि॒वः । प॒प्र॒थे॒ । आ । पृ॒थि॒व्याः ॥

सायणभाष्यम्

येयमुषाः स्यूमेव वस्त्रमिव विस्तृतं तमोऽवचिन्वत्यवचयमपक्शयं प्रापयन्ती मघोनी धनवती स्वसरस्य । सुष्ठ्वस्यति क्शिपति तम इति स्वसरः सूर्यो वासरो वा । तस्य पत्नी सती या गच्छति । स्वः स्वकीयं तेजो जनन्ती जनयन्ती सुभगा सुधना सौभाग्ययुक्ता वा सुदंसाः शोभनाग्निहोत्र कर्मा सेयमुषादिवो द्युलोकस्यान्तात्पृथिव्याश्चान्तादावसानात्पप्रथे । प्रथते । प्रकाशत इत्यर्थः । स्यूमेव । षिवु तन्तुसन्ताने । अविषिविशुषिभ्यः किदिति मन्प्रत्ययः । छ्वोः शूडनुनासिके चेत्य़ूट् । यणादेशः । सुपां सुलुगिति सोर्लुक् । नित्त्वादाद्युदात्तः । चिन्वती । शतुरनुम इति ङीप् उदात्तत्वम् । जनन्ती । जन जनन इत्यस्य ण्यन्तस्य शतरि रूपम् । छन्दस्युभयथेति शप आर्धधातुकत्वेन णिलोपः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः