मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६१, ऋक् ५

संहिता

अच्छा॑ वो दे॒वीमु॒षसं॑ विभा॒तीं प्र वो॑ भरध्वं॒ नम॑सा सुवृ॒क्तिम् ।
ऊ॒र्ध्वं म॑धु॒धा दि॒वि पाजो॑ अश्रे॒त्प्र रो॑च॒ना रु॑रुचे र॒ण्वसं॑दृक् ॥

पदपाठः

अच्छ॑ । वः॒ । दे॒वीम् । उ॒षस॑म् । वि॒ऽभा॒तीम् । प्र । वः॒ । भ॒र॒ध्व॒म् । नम॑सा । सु॒ऽवृ॒क्तिम् ।
ऊ॒र्ध्वम् । म॒धु॒धा । दि॒वि । पाजः॑ । अ॒श्रे॒त् । प्र । रो॒च॒ना । रु॒रु॒चे॒ । र॒ण्वऽस॑न्दृक् ॥

सायणभाष्यम्

हे स्तोतारो वो युष्मानच्छाभिलक्ष्य विभातीं शोभमानामुषसं देवीं प्रति वो युष्माकं सम्बन्धिना नमसा नमस्कारेण सह सुवृक्तिं शोभनां स्तुतिं प्रभरध्वम् । यूयं कुरुत । मधुधा । मधुराणि स्तुतिलक्षणानि वाक्यानि दधातीति । मधु सोमः । तं धारयतिति वा । यद्वा । मधुधादित्यधात्री । यद्वा । अवग्रहाभावादव्युत्पन्नावयवमखण्डमिदं पदमुशोनाम । सेयमुषा दिवि नभस्यूर्ध्वं पाज ऊर्ध्वाभिमुखं पाजस्तेजोऽश्रेत् । श्रयति । तथा रोचना रोचनशीला रण्व संदृक् रमणीयदर्शनोषाः प्र रुरुचे । प्रकर्षण दीप्यते । यद्वा । रोचनालोकान्प । रुरुचे । प्रकर्षेण स्वतेजसा दीपयति । तथा च मन्त्रवर्णः । व्युच्छन्ती हि रश्मिभिर्विश्वमाभासि रोचनम् । ऋग्वे. १-४९-४ । इति । रण्वसंदृक् । रवेर्गथर्थस्याच्प्रत्ययः । इदित्त्वान्नुमागमः । सम्पूर्वाद्दृशेः क्विन् । बहुव्रीहौ पूर्वपद प्रकृतिस्वरः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः