मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १, ऋक् १६

संहिता

ते म॑न्वत प्रथ॒मं नाम॑ धे॒नोस्त्रिः स॒प्त मा॒तुः प॑र॒माणि॑ विन्दन् ।
तज्जा॑न॒तीर॒भ्य॑नूषत॒ व्रा आ॒विर्भु॑वदरु॒णीर्य॒शसा॒ गोः ॥

पदपाठः

ते । म॒न्व॒त॒ । प्र॒थ॒मम् । नाम॑ । धे॒नोः । त्रिः । स॒प्त । मा॒तुः । प॒र॒माणि॑ । वि॒न्द॒न् ।
तत् । जा॒न॒तीः । अ॒भि । अ॒नू॒ष॒त॒ । व्राः । आ॒विः । भु॒व॒त् । अ॒रु॒णीः । य॒शसा॑ । गोः ॥

सायणभाष्यम्

हे अग्ने ते स्तोत्रं कुर्वाणा अङ्गिरसो मातुर्जनन्या धेनोर्वाचः सम्बन्धि नाम स्तुति साधकं शब्दमात्रं प्रथमं पूर्वं मन्वत । अजानत । पश्चात्तस्या वाचः सम्बन्धीनि त्रिः सप्तैकविंशतिसंख्यानि स्तुतिसाधनानि छन्दांसि तानि च गातत्र्यादीनि जगत्यन्तानि सप्त । अति जगत्यादीन्यतिधृत्यन्तानि सप्त । कृति प्रभृतीन्युत्कृतिपर्यन्तानि सप्तेति । एवं त्रिः सप्त छन्दांसि परमाण्युत्तमानि विन्दन् । आलभन्त । एवं विधच्छन्दोयुक्तैर्मन्त्रैरग्निमस्तुवन्नित्यर्थः । तत्ततो जानतीः सर्वं जानाना व्राः । व्रा इत्युषोनाम । उशसोऽभ्यनूशत । अस्तुवन् । ततो गोः सूर्यस्य यशसा तेजसा सहारुणीररुणवर्णोषा आविर्भुवत् आविरभूत् । यद्वा । तेङ्गिरसः प्रथमं पुरातनं नाम एहि सुरभि गुग्गुल गन्धिनीति धेनोर्नामधेयं मन्वत उच्चारयामासुः । मातुर्भूम्याः स्वभूतानि पणिभिरपहृतानि त्रिः सप्त रत्नानि विन्दन् । तत उच्चरितं नाम जानन्त्यो गावोऽभ्यनूशत । हंभारवलक्षणं शब्दमकुर्वन् । तदानीमुषाः प्रादुरभूदिति । जानतीः । एकस्मिन्पक्षे वा छन्दसीति पूर्व सवर्णदीर्घः । उभयत्र शतुरनुमो नद्यजादीति ङीप उदातत्वम् । अनूशत । णु स्तुतौ । लुङि रूपम् । कुटादित्वादगुणः । अरुणीः । सोरलोपश्छान्दसो गौरीर्मिमाय । ऋग्वे. १-१६४-४१ ॥ इतिवत् ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५