मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १५, ऋक् १

संहिता

अ॒ग्निर्होता॑ नो अध्व॒रे वा॒जी सन्परि॑ णीयते ।
दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ ॥

पदपाठः

अ॒ग्निः । होता॑ । नः॒ । अ॒ध्व॒रे । वा॒जी । सन् । परि॑ । नी॒य॒ते॒ ।
दे॒वः । दे॒वेषु॑ । य॒ज्ञियः॑ ॥

सायणभाष्यम्

अग्निर्होतेति दशर्चं पञ्चमं सूक्तं वामदेवस्यार्षं गायत्रम् । अत्रेय मनुक्रमणिका । अग्निर्होता दश गायत्रमृषिर्बोधदित्याभ्यां सोमकं साहदेव्यमभ्यवदत्पराभ्यामस्याश्विनावायुरयाचतेति । बोधद्यदिति द्वृचेन सोमक राजा स्तूयत एष वामिति द्वृचेनाश्विनौ शिष्टाभिः षड्भिरग्निः स्तूयते । अतस्ता एव क्रमेन देवताः । सूक्तविनियोगो लैङ्गिकः । पशोः पर्यग्निकरणेऽग्निर्होता न इत्याद्यस्तृचोऽनुवचनीयः । तथा च सूत्रितम् । अग्निर्होता न इति तृचं पर्यग्नयेऽन्वाह । आ. ३-२ । इति । प्रातरनुवाकेऽप्याग्नेये क्रतौ गायत्रे छन्दस्याश्विन शस्त्रे चायं तृचो विनियुक्तः तथा च सूत्रितं अग्निर्होता नो अध्वर इति तिस्रः आ-४-१३ ॥ इति ॥

होता देवानामाह्वाता होमनिश्पादको वाग्निर्नोऽस्मदीयेऽध्वरे यागे । वाजीत्येतल्लुप्तोपमाकम् । वाजी शीघ्रगामी वोढाश्व इव तथा देवेभ्यो हविर्वाहकः सन् परिणियते । परितः समन्तात्प्राप्यते । तथा ब्राह्मणं च भवति । वाजी सन्परि णियत इति वाजिनमिव ह्येनं सन्तं परिणयन्ति । ऐ . ब्रा. २-५ । इति । कीदृशोऽग्निः । देवेशु द्योतमानेष्विन्द्रादिषु मध्ये देवो द्योतमानो यज्ञियो यज्ञार्हः । ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५